SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० २ पा० । सू० ५५-६३ ] महावृत्तिसहितम् न रुधः ॥ २॥११५५ ॥ जिङविति प्राप्ते प्रतिषेधोऽयम् । भावे कर्मण्यात्मनि जिन भवति । अन्ववारुद्ध गौः स्वयमेव । तपोऽनुतापे च ॥ २॥१॥५६ ॥ तपतेरनुतापे च कर्मण्यात्मनि च जिन भवति । अनुतापः पश्चात्तापः तत्र तावत् भावकर्मणोरनुपि प्रतिषेधः । अन्ववातप्त पापेन कर्मणा । कर्मण्यात्मनि । अतप्त तपः स्वयमेव । साधुस्तावदुपवासादिलक्षणं तपस्तप्यते । तद्यदा तीव्रत्वात् कर्तृत्वेन विवक्षितं तदाऽयं प्रयोगः । यग् दुहः ॥ २१॥५७ ॥ नेति वर्तते । दुहेः कर्मण्यात्मनि यङ्न भवति । दुग्धे गौः स्वयमेव । लङि-अदुग्ध गौः स्वयमेव । नमः शप्तु ।। २।१३५८ ॥ नमः कर्मण्यात्मनि यङ् न भवति शप् तु भवति । नमते दण्डः स्वय. मेव । अनमत दण्डः स्वयमेव । कर्जाश्रयः शम्न स्यात् । स्नोरच भिश्च ॥२१११५९॥ स्नोश्च नमश्च कर्मण्यात्मनि जिर्यग, च न भवतः । प्रास्नोष्ट गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । लङि प्रास्नुत गौः स्वयमेव । जिप्रतिषेधार्थ नमोऽनुकर्षणम् । यक् तु पूर्वेणैव प्रतिषिद्धः। अनंस्त दण्डः स्वयमेव । "जियकोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूजां दविधौ धीनां चोपसंख्यानं कर्तव्यम् वा०] णिरिति हेतुमएिणचोऽन्यस्य चाविशेषेण ग्रहणम् । अचीकरत कटः स्वयमेव । कारयते कटः स्वयमेव । अश्रन्थिष्ट मेखला स्वयमेव । श्रथ्नीते माला स्वयमेव । अग्रन्थिष्ट मेखलास्वयमेव । अनीते मेखला स्वयमेव । अवोचत वाक् स्वयमेव । ब्रूते वाक् स्वयमेव । दविधौ धीनाम् व्यकृषत सैन्धवाः स्वयमेव । व्यकुर्वत सैन्धवाः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव । भियकोः प्रतिषेधे कथं काश्रयाः कजादयः । “नमः शप्तु' [२१११] इत्यतस्तुशब्दोऽनुवर्तते तेन काश्रयविकरणसिद्धिः । अत इदमपि सिद्धम् । आरोहन्ति हस्तिनं हस्तिपकाः । श्रारोहयते हस्ती स्वयमेव । सिञ्चन्ति हस्तिनं हस्तिपकाः । सेचयते हत्ती स्वयमेव | "डौ' [॥२२७] इति दविधिः । यदान्यत्कर्म प्रति स्वातन्त्र्येण विवक्षा तदा काश्रया विधयो भवन्ति । श्रारोहयमाणे हस्ती स्थलमारोहयति मनुष्यान् । यथा भिद्यमानः कुशूलः पात्राणि भिनत्ति । इह कस्माद्दो न भवति । स्मरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः खयमेव । कर्मस्थभावकानां कर्मस्थक्रियाणां चात्मकर्म विवक्षा । कर्तृस्वभावकं चाऽध्यानमिति दो न भवति । कुषिरजेः श्यो मेवा ॥२१॥६०॥ कुषिरञ्जीत्येताभ्यां कर्मण्यात्मनि वा श्यो भवति मे परतः । कथं मविधिः वृद्धकुमारीवरवाक्यन्यायेन यथा बहुक्षीरघृतमोदनं मम पुत्रा भुङ्क्षीरन्नित्यत्र वरादिलब्धिः । कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । यदा श्यो न भवति तदा यग दविधी भवतः । कुष्यते पादः स्वयमेव । रज्यते वस्त्रं स्वयमेव । यगनुवर्तते तदपवादोऽयं तेन लिलिडोः स्यादिविषये च नायं विधिः । तपस्तपःकर्मकस्य कर्मवत् ॥ २१॥६॥ तपतेस्तपःकर्मकस्य कर्ता कर्मवद्भवति । कर्मातिदेशस्य यग्दविधी प्रयोजनम् । तप्यते तपः साधुः। अर्जयतीत्यर्थः। अतप्यत तपः साधुः। शतप्त तपः साधुः । तपःकर्मकस्येति किम् ? उत्तपति सुवर्ण सुवणकारः । बिझै ॥२६२ ॥ मण्डूकप्लुत्याते इति वर्तते लुङीति च । भिरित्ययं त्यो भवति ङावर्थे लुङि ते परतः । भावे-श्रासि भवता । अशायि भवता । कर्मणि-अकारि कटो भवता । अलावि केदारो भवता । पुनभिग्रहणं किम् ? जिरेव यथा स्यात् । यदन्यत्प्राप्नोति तन्मा भूत् । उपाश्लेषि कन्या। "श्लिष" [२११४५] इति क्सो न भवति । गे यक ॥२१॥६॥ अविति वर्तते । ङिबाचिनि गे यक् भवति । श्राख्यातवाच्यस्य भावस्पैकलात् For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy