________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० १ सू० ३७-४४ ]
महावृत्तिसहितम्
विदार्थन्तु वा ||२||३७|| विदाङ्क ुर्वन्त्विति एतद्वा निपात्यते । किमत्र ं निपात्यते ? श्राम् भावो लोडन्तस्य करोतेरनुप्रयोगश्च निपात्यते । विदाङ्कुर्वन्तु । विदन्तु । सर्वेषु लोडवचनेषु निपातनमिदं प्रायेण । ल्यन्तस्य प्रयोगान्ते निर्देशः । विदाङ्करवाणि । वेदानि । विदाङ्करवाव । वेदाव । विदाङ्करवाम | वेदाम | विदारु | विद्धि । विदाङ्कुरुतम् । वित्तम् । विशङ्कुरुत | वित्त । विदाङ्करोतु । वेत्तु । विदाङ्कुरुताम् । वित्ताम् । (विदाङ्कुर्वन्तु । विदन्तु । )
६३
सिलुङि || २|१|३८ ॥ धोः सिर्भवति लुङि परतः । श्रकार्षीत् । श्रभैत्सीत् । कृषातां कटौ देवदसेन । दित्करणं किम् ? श्रमंस्त । "अनिदितः " [ ४/४/२३] इति प्रतिषेधात् नोङः खं न भवति ।
स्पृशमृशपतृपडपो वा ॥ २/१/३६ ॥ सृश मृश कृष तृप दृप इत्येतेभ्यो लुङि वा सिर्भवति । तृपिप्योः पुषादित्वान्नित्यमङ् प्राप्तः । अन्यत्र "शल:" [ २/२/४० ] इति क्सः । श्रस्प्राक्षीत् । अस्पा र्क्षत् । “वाऽमुदात्तस्यर्दुङ: " [ ४ ३ २२ ] इति वामागमः । यणादेशे कृते "वदवजहल" [ ५१७६ ] इत्यैप् । पक्षे-अस्पृक्षत् । म्राक्षीत् । श्रमार्त्तीत् । श्रमृक्षत् । श्रक्राचीत् । श्रकाक्षत् । प्रकृक्षत् । अत्राप्सीत् । तात् । श्रपत् । श्रद्रासीत् । श्रदासत् । श्रहपत् ।
7
इगुङः शलोऽनिटोऽदृशः क्सः || २|१|४०|| इगु शलन्तो यो धुः अनिट् तस्माद् दृशि वर्जितात् मे क्सो भवति । दिह - अधिक्षत् | दुह अधुक्षत् । लिह - अलिक्षत् । इगुङ इति किम् ? दह - श्रभाक्षीत् । इति किम् १ भैत्सीत् । श्रनिट इति किम् ? कोषीत् । " नेटि' [ २१८० ] इत्यैप्प्रतिषेधः । श्रदृश इति किम् ९ दर्शत् । श्रद्राक्षीत् । "वेति:" [ २/१/४९ ] इत्यङ् ।
श्लिषः |||२१|४१|| अनिट इत्यधिकारात् श्लिष दाहे इत्यस्य ग्रहणं न भवति । श्लिषः क्सो भवति लुङि परतः । श्रशिलक्षत् । पूर्वेण प्राप्तस्य बाधके पुषादित्वादङि प्राप श्रयमारम्भः । " पुरस्तादपवादा अनन्तराम् विधीन् बाधन्ते नोत्तरान्" [ प० ] इत्यङ एव बाधा न ञः । श्रश्लेषि ।
स्वार्थे ||२| १|४२|| स्वार्थः श्रालिङ्गनम् । श्लिषः स्वार्थ एव क्सो भवति । श्राश्लिक्षत् कन्यां देवदत्तः । स्वार्थ इति किम् ? समाश्लिषत् जतु च काउं च ( जतुकाष्ठम् ) । दवित्रये सिखे समाश्लिष्टस्त्वं धवखदिरेण । "झलो झलि” [ ५।३।४४ ] इति से: खम् ।
णिकः कर्त्तरि कच् || २ |१| ४३ ॥ णिजन्तेभ्यः श्रि द्रुश्रु कम इत्येतेभ्यः कर्तृवाचिनि भवति । ककार कि कार्यार्थः । चकारः " लुङि कचि घो:' [ लिडुचकचि धोः ] [ ४|३|७ ] इति विशेषणार्थः । अचीकथत् । अपीपचत् । "श्रोनयत्यादेः कच्प्रतिषेधो वक्रव्यः " [वा०] श्रनयीत्। श्रशिश्रियत् । श्रदुद्रुवत् | कमिग्रहणं " वागे " [ २शश२७ ] इति यदा णिङ् न भवति तदा प्रयोजयति । अचकमत् । कः खं यस्मिन् णाविति तत्र विग्रहात् सन्वद्भावो न भवति । खिङ्गपक्षे सन्वद्भावः । अचीकमत् । श्रात्मकर्मणापि च भवति । अचीकरत् कटः स्वयमेव । “णिश्रिश्रन्थिग्रन्थिब्रूनां दविधौ धीनाञ्च' [ वा० ] इति जियोः प्रतिषेधं वच्यति ।
For Private And Personal Use Only
वयोः ||२|| ४४ ॥ धेट् शिव इत्येताभ्यां वा कन्भवति कर्तरि लुङि परतः । श्रदधत् । “sha " [१।१।२६] इत्यात्वस्य स्थानिवद्भावाद् द्वित्वं यदा सिस्तदा "वा घाधेट्च्छाशास : ' [ १ | ४ | १४७ ] इति वा रुप् । श्रधात् । अधासीत् । अनुपि "यमरमनमातः सक्च" [५|१|१३२] इति सगियौ । श्रशिश्वियत् । “न जो जि:' [४|३|३१] इत्यत्रेकारप्रश्लेषात् जिप्रतिषेधः । कचा मुक्त पक्षे "जूश्वि" [२११५० ] इत्यादिना विकल्पेनाङ् । श्वत् । श्रश्वयत् । "हाथक्षण" [ ३१/८१] इत्यादिना सावैप्प्रतिषेधः । कर्तरीत्येव । श्रधिषातां वत्सेन ।