________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० 1 पा० ४ सू० ६९-७४]
महावृत्तिसहितम्
७५
यवानां लावकः । श्रोदनस्य भोजकः । विश्वस्य ज्ञाता। तीर्थस्य कर्ता । कृतीति किम् ? श्रोदनं पचति । ननु "न झित." २] इत्यादिनाऽत्र प्रतिषेधो भविष्यति । एवं तर्हि हृति मा भूत् । कृतपूर्वी कटम् । कृतं पूर्वमनेन 'इन्" [१।१६] "पूर्वात्" [४।१।२०] "सपूर्वात्' [४।१।२१] इतीन् । पुनः कर्मग्रहणादिह शेषस्य ग्रहणं नाभिसंबध्यते ।
द्विप्राप्तौ परे ॥१॥४॥६६॥ पूर्वसूत्रविन्यासापेक्षया परशब्देन कर्माऽभिप्रेतम् । द्विप्राप्तौ कृति पर एव कर्मणि ता विभक्ती भवति न कर्तरि । आश्चयों गवां दोहोऽगोपालकेन । रोचते मे अोदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन । द्वयोः प्राभियस्मिन् कृतीति व्यधिकरणस्य बसस्याश्रयणाद' भिन्ने कृति नियमो न भवति । श्राश्चर्यमिदमतिथीनां प्रादुर्भावः श्रोदनस्य च नाम पाकः । "काकारयोः प्रयोगे नेति वक्तव्यम्" [वा० भेदिका देवदत्तस्य काष्ठानाम् । चिकीर्षा जिनदत्तस्य काव्यानाम् । अकारग्रहणेन निरनुबन्धकस्य “अस्त्यात्" [२२३२८४] इत्यस्यैव ग्रहणम् । “शेषे विभाषा” |वा०] अकाकारापेक्षया शेषस्य स्त्रोत्यस्य ग्रहणम् । विचित्रा सूत्रस्य कृतिराचार्यस्य आचार्येण वा । केचिदविशेषणेच्छन्ति । विचित्र शब्दानुशासनमाचार्यस्य आचार्येण वा ।
स्याधिकरणे ॥१२७०॥अधिकरणे यः क्तस्तस्य प्रयोगे ता विभक्ती भवति । “अधिकरणे चायञ्चि''[२।४।२६]इति अद्यर्थेभ्यो घिभ्यो गत्यर्थेभ्यश्च क्लो वक्ष्यते तस्य प्रयोग कर्तृक णोः कृति''[१४६८ इति ता प्राप्ता "न झित'' [१।४।७२] इत्यादिना प्रतिषिद्धा पुनः प्रसूयते । इदमेषामशितम् । इदमेषा भुक्तम् । इदमेषामासितम् । इदमेषां शयितम् । इदमेषां तृतम् । इदमेषां पराक्रान्तम् । एषामिति कर्तरि ता। अधिकरणस्य क्तेनोक्तत्वादिदंशब्दादीम्न भवति । "अधिकरणे च' [२४।५६] इत्यत्र चकारण यथा प्रात. समुच्चीयते । करि-इहेमे आसिताः । भावे-इह एभिरासितम् । शेषविवक्षायामिह एषामासितम् । एवं सर्वत्र योज्यम् ।
भवति ॥१४७१॥ भवति काले विहितस्य क्तस्य प्रयोगे ता विभक्ती भवति । अयमपि प्रतिषेधापबादः। राज्ञां मतः । राज्ञां बुद्धः। सतां पूजितः । 'मतिबुद्धिपूजार्थाचच १६६] इति सम्प्रतिकाले क्तः। शेषविवक्षायां यद्यपि ता सिद्धा तथापि कर्तृविवक्षायां भावाधनार्थमिदम् । सम्प्रतिकाले चकारेण लब्धेषु शौलितादिषु प्रयुक्तेषु ता नेष्यते । देवदत्तेन शीलितः । कथं मयूरस्थ नृत्तं छात्रस्य हसितमिति ? शेषविवक्षायेदम् । कर्तरि तु मयूरेण नृत्तम् । छात्रेण हसितम् ।
नभितलोकखार्थतनाम॥१४॥७२॥ मि तल उ उक खार्थ तन इत्येतेषां प्रयोगे ता विभक्ती न भवति । "कर्तृकर्मणोः कृति" [१६] इति तायाः प्रातायाः प्रतिषेधोऽयम् । भि-कटं कृत्वा । कटं कर्तुम् । तसंज्ञा-देवदत्तेन कृतम् । देवदत्तः कटं कृतवान् । ल-कटं कुर्वन् । कटं कुर्वाणः। अनूषिवान् श्रीदत्तं धान्यसिंहः । कटं कारयामास । धर्मे दधिश्चित्तम् । “सहिवाहवलिपतीनामियङ” इत्यधिकृत्य धाञ्कृसृजनितनिभ्यो लिड्वदित्युपसंख्यानेन शीलादिष्वर्थेषु इरित्ययं त्यो भवति । कटं चिकीर्षुः। श्रोदनं बुभुक्षुः। कन्यामलङ्करिष्णुः। उक-श्रागामुको वाराणसीम् । उकप्रतिषेधे कमेरप्रतिषेधः। दास्याः कामुकः। खार्थ:-सुकरः कटो भवता । सुपानं पयो भवता । तृन्निति प्रत्याहारः शतृशानावित्यत आरभ्य तृनो नकारेण | धान्यं पवमानः। अधीयन जैनेन्द्रम् । “पूङ यजोः शान:"[२।२।१०६] इति शानः | "धारीङः शत्रकृच्छिणि'' [२।२।१०८]इति शतृत्यः । कर्ता कटान् । वदिता जनापवादान् । शीलाद्यर्थे तृन्निति तृन् । "द्विषः शतुर्वा वचनम्" [वा०] चोरं द्विषन् । चोरस्य द्विषन् । "द्विषोऽरौ'' [२।२।२०६] इति शतृत्यः ।
वस्य॑त्यकस्य ॥१॥४७३।। वय॑ति काले विहितस्याकस्य योगे ता विभक्ती न भवति । कटं कारको ब्रजति । श्रोदनं भोजको गच्छति । "वुण्तुमौ क्रियायाम" [२।३।८] इति वुण् । वर्त्यतीति किम् ? अोदनस्य भोजकः । वय॑तीति विहितस्याकस्य ग्रहणादिह न भवति । वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः।
आघमण्यं चेनः ॥१।४७४॥ अाधमण्यें वर्त्यति च काले विहितस्येनः प्रयोगे ता विभक्ती न
For Private And Personal Use Only