SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म. पा. ३ सू० ८२-८६] महावृत्तिसहितम् धुरम् । "क्रियायोगे गि,ति" [१।२।१३०-१३१] इति प्रादयोऽपि क्रियायोगे तिसंज्ञा अक्रियायोगार्थ प्रादिग्रहणम् | स्वती पूजार्थकम् । शोभनः पुरुषः सुपुरुषः । अतिपुरुषः । अतिशयेन स्तुतं सुस्तुतम् । अतिक्रमण स्तुतमतिस्तुतम् । दुः पापाद्यर्थे । पापः पुरुषो दुष्पुरुषः। कच्छेण कृतं दुष्कृतम् । श्राङीषदाद्यर्थे । ईषत्कडार श्राकडारः। क्रियायोगे श्राबद्धमाभरणम् । प्रादय एवमात्मका यत्र क्रियापदं प्रयुज्यते तत्र क्रियाविशेषमाहः । यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । "प्रादयो गताधर्थ च वयाः' [वा०] प्रगत श्राचार्यः प्राचार्यः । वृत्तिविषये प्रशब्दो गतशब्दस्यार्थ ससाधनमभिधत्ते । एवं प्रवृद्धो गुरुः प्रगुरुः। प्रपितामहः । सङ्गतार्थः समर्थः । “अत्यादयः क्रान्ताद्यर्थ इपा" [वा. ] अतिक्रान्तः खट्वामतिखट्वः । उत्क्रान्तो वेलामुद्बलः। "अवादयः क्रुष्टाद्यर्थे भया" [वा.] अवक्रुष्टः कोकिलया अवकोकिलः । परिणद्धो वीरुद्भिः परिवीरुत् । "पर्यादयो ग्लानाद्यर्थे अपा"[वा.] परिम्लानोऽध्ययनाय पर्यध्ययनः । उद्युक्तः संग्रामाय उत्संग्रामः । पर्यादिराकृतिगण इत्येके । अलं कुमारिः । “निरादयः क्रान्ताद्यर्थे कया'' [वा०] निःष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । अपगतः शाखाया अपशाखः। लक्षणादिष्वर्थेष्वनभिधानादवृत्तिः । वृक्षं प्रति विद्योतते । वागमिङ ॥२३॥५२॥ वाक्संज्ञममिङन्तं समर्थेन नित्यं षसो भवति । कुम्भं करोतीति कुम्भकारः । शरलावः । अमिडिति किम् ? एधानाहारको व्रजति । "वुण्तुमौ क्रियाय तदर्थायाम् [२३] इति वुण। अमिङिति प्रतिषेधवचनं ज्ञापकमनयोर्योगः "सुप्सुपा'[१॥३॥३] इति नाभिसंबध्यते । एवञ्च सत्येतल्लब्धम् "तिवाकारकाणां प्राक् सुबुत्पत्तेः कृद्भिः सविधिः'' [परि० ] इति । इह माषवापिणी । व्रीहिवापिणी स्त्री। कृदन्तेन वृत्तौ "मृदन्तनुमविभक्त्याम्" [२१४६५] इति णत्वं सिद्धम् । अन्यथा सुबुत्पत्तिः स्त्रीत्येन बाध्येत । अश्वक्रीती च प्रयोजनम् । यदि सुबुत्पत्तेः प्राक् तिवाक्कारकाणां कृता वृत्तिः । अदःकृत्य तमोपहः राजश्रित इत्यत्र पूर्वस्य पदकार्य न स्यात् । "कायाः स्तोकादेः" ४ि३।१२१] इत्येवमादि अनुबिधानं चानर्थकं कचिदेव डीविधिणत्वादिविषये ज्ञापकात् सिद्धिः । मिनाऽमैव ॥१३॥३॥ पूर्वेण सिद्ध नियमोऽयम् । झिसंशकेनामन्तेनैव वागमिङ् षसो भवति। स्वादुझारं भुडत। लवणकारं भुङ्क्ते । स्वादर्थेषु वाक्षु "स्वादुमि णम्" [२॥१२] इति राम् भवति । स्वादमीति निर्देशात्यसन्नियोगे मान्तता निपात्यते। अमेवेति किम् ? कालो भोक्तुम् । समयो भोक्तुम् । 'कालसमयवेलासु तुम्वा" [२१३/१४३ ] इति तुम् । आरम्भादेव नियमः सिद्धः। झिनैवेति विपरीतावधारणे व्यावहँ नास्तीत्येयकारः किमर्थः ? अमैव यत् सह निर्दिष्टं वाक्सं तस्य वृत्तिर्यथा स्यात् । अमा चान्येन च यत् सह निर्दिष्टं तस्य मा भूत् । अग्रे भोजं गच्छति । अग्रेभुक्त्वा । प्रथमम्भोजम् । पूर्व भोजम् । "वाने प्रथमपूर्वे' [२।४।१०] इति क्त्वाणमौ विहितौ । झिनेति विस्पष्टार्थम् । व्यावाभावात् । वा भादि ॥१॥३॥८४॥ "उपदंशो भायाम्'' [२।४।३३] इत्यतः प्रभृति वाक्संज्ञ भादीत्युच्यते । भादीनि वाक्संशानि श्रमा सह वा समस्यन्ते षसो भवति । मलकोपदंशं भुक्त। "उपदंशो भायाम्" [२।४।३३] इति णम् । पाश्वापपीडम् । पार्श्वनोपपीडं पार्श्वे उपपीडं शेते। "ईपि चोपपीडरुधकर्षः', [२।१।३५] इति णम् । अमन्तेनेत्येव । पर्याप्तो भोक्तम् । प्रभु क्तुम् । “पर्याप्तिवचने अलमर्थे" [१] इति तुम् । एवकारो नानुवर्तते तेन भादिषु यदमा सह निर्दिष्टं वाक्संज्ञं यदमा चान्येन च सह निर्दिष्टं तदपि समस्यते । उच्चैःकारमाचष्टे उच्चैःकारं "भावनिष्टोक्तौ कृजः क्वाणमौ'' [२।४।४४] इति णम् । क्त्वा ॥१॥३॥८॥ क्त्वान्तेन सह वा भादि समस्यते घसो भवति । उच्चैःकृत्याचष्टे । उच्चैः कृत्वा । भादीत्येव । प्रदेशान्तरवाचो वृत्तिन भवति । अलं कृत्वा । अग्रे भुक्त्वा । अन्यपदार्थेऽनेक बम् ॥१॥३॥८६॥ वानिर्दिष्ट सुग्रहणमनुवर्तते । भानिर्दिष्टं निवृत्तम् । अन्यस्य पदस्यार्थे वर्तमानमनेकं सुबन्तं बसंज्ञकः सो भवति । चित्रगुः । लम्बकर्णः । दर्शनीयरूपः । अन्यग्रहणं किम् ? स्वपदाथें बसो मा भूत् । लम्बश्च स कर्णश्च स लम्बकर्णः। पदग्रहणं किम् ? अन्यवाक्यार्थे मा भूत् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy