________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० १ पा० ३ सू० ३२-४१ यवागूः । आतुरार्थः सूपः । देवाय बलिः देवबलिः । गृहबलिः । तादर्थे अप् । गोभ्यो हितं गोहितम् । अश्वहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोसुखम् । "अप् चाशिष्या" [१॥४७७] इत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादर्थेऽप् ।
का भीभिः ।।१।३।३२।। बहुवचनादर्थविज्ञानम् । कान्तं भीवचनैः सह घसो भवति । वृकेभ्यो भीः वृकभीः। वृकेभ्यो भीतो वृकभीतः। वृकेभ्यो भयं वृकभयम् । वृकेभ्यो भीतिः वृकभीतिः। सुष्वनुग्रहार्थं" पूर्वस्यायं प्रपञ्चः।
मुक्तापतापोढपतितापत्रस्तैः प्रायः ॥१३॥३३॥ मुक्त-अपेत-अपोढ-पतित-श्रपत्रस्त इत्येतैः सह कान्तं प्रायः घसो भवति । भवान्मुक्तो भवमुक्तः । पापापेतः । सुखापोढः । स्वर्गपतितः । तरङ्गापत्रस्तः । सर्व त्रापादाने का । प्राय इति किम् ? प्रासादात् पतितः । भोजनादपत्रस्त इत्येवमादौ न भवति ।
स्तोकान्तिकदूरार्थकृच्छ्न ।।१।३।३४|| स्तोक-अन्तिक-दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च कान्ताः क्लान्तेन सह षसो भवति । स्तोकान्मुक्तः । अन्तिकांदागतः। अभ्यासादागतः । दूरादागतः । विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। कृच्छ्राल्लब्धः । “स्तोकार्थकृच्छू भ्योऽपादाने का" । दूरान्तिकार्थेभ्य इप्चेति का । "कायाः स्तोकादेः' [४।३।१२१] इत्यनुप् ।
ईपछौण्डैः ॥१॥३॥३५॥ ईबन्तं शौण्डादिभिः सह पसो भवति । शौण्डैः सहचरिताः शौएडाः । अक्षेषु प्रसक्तः शौण्डोऽक्षशोण्डः । पानशौण्डः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । सर्वत्र अधिकरणे ईप् । शौण्ड, धूर्त, कितव, व्याड, संवीत, समीरण, अन्तर् वने अन्तर्वनान्तः । अधि राशि अधि राजाधीनम् । "अषडक्षासितङग्वधियोः" [।२।१६] इति खः । यदा पूर्वपदार्थप्राधान्यं विभक्त्यर्थश्च तदा हसः । अन्तर्वणम् । अधिस्त्रि । पण्डित । कुशल । चपल । निपुण ।
सिद्धशुष्कपक्कबन्धैः ॥१॥३॥३६॥ सिद्ध-शुष्क-पक्क-बन्ध इत्येतैरीबन्तं घसो भवति । काम्पिल्ये सिद्धः काम्पिल्यसिद्धः। सांकास्यसिद्धः । ऊके शुष्कः । ऊकशुष्कः । छायाशुष्कः । कुम्भीपक्कः । स्थालीपकः । चक्रबन्धः । चारकबन्धः । “साधनं कृता" [१।३।२६] इत्यस्यैव प्रपञ्चः।
ऋणे व्यैः ॥१॥३॥३७॥ ईबन्तं व्यान्तैः सह षसो भवति ऋणे गम्यमाने । मासे देयमृणं मासदेयम् । मासैकदेशे मासशब्दः । अधिकरणे ईप्। एवं संवत्सरदेयम् । नियोगतः कार्यमृणम् । तेनेहापि भवति पूर्वाह्नज्ञेयम् । प्रातरध्येयम् । अत्र यत्यान्तेनैवाभिधानादिह न स्यात् । मासे दातव्यम् । मासे दानीयम् । भृण इति किम् ? मासे देया भिक्षा।
खौ ॥१॥३॥३८॥ खुवषये ईबन्तं सुबन्तेन सह षसो भवति । अरण्येतिलकाः । वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः । “ईपोऽद्धलः'' [४।३।१२०] इत्यनुप् । एवमरण्येमाषकाः । वनेकसेरुकाः । वनेवल्वजकाः। पूर्वाह्न कोटकाः। पेपिशाचिकाः।।
नाहोरात्रभेदाः ॥१३॥३६॥ भेदा अवयवाः । क्तान्तेन सह अहोरात्रभेदा ईबन्ताः षसो भवति । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपररात्रभुक्तम् । भेदग्रहणं किम् ? "उलूखलैराभरणः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्तु द्रक्ष्यसि ।” ।
तत्र ॥१॥३॥४०॥ क्त नेति वर्तते । तत्रेत्येतत् क्लान्तेन सह षसो भवति । तत्रकृतम् । तत्रभुक्तम् । तत्रपीतम्। एकपद्य प्रयोजनम् ।
क्षेपे ॥१॥३॥४१॥ क्षेपः कुत्सा । क्षेपे गम्यमाने ईबन्तं क्लान्तेन सह षसो भवति । "कृन्ग्रहणे तिका
१.-हणार्धम् अ०। २. वने अन्तः ( वनान्तः ) वसति अ०, ब०, स० । ३.-रुकाः । वने हरिदुषाः । वने अ०। -रुकाः । वने हरिद्वकाः । बने ब०,स।
For Private And Personal Use Only