SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ * - m ** मूलम्-एवं खनेके खल सन्ति संतो, दृष्टान्तसङ्घा सुधिया समुयाः। तथा सतीशो महिमापि विश्रुतो, भक्तुश्च सर्गप्रतिसर्गकर्तृता ॥ ६९।।। टीका--निजमतकथनपूर्वकमधिकारमुपसंहर्तुमाह-एवमित्यादि 'हि' शब्दश्चरणपूत्तौं, 'खल्वि 'ति निश्चये, ' एवम् - उक्तप्रकारेण, 'अनेके'-बहवः, ' दृष्टान्तसङ्घाः '-दृष्टान्तसमूहा, 'सन्तः'-विद्यमानाः श्रेष्ठा वा, 'सन्ति '-वर्तन्ते, 'सुधिया'-विदुषा, 'समुह्याः'-तर्कनीया, फलमाह-तथा सतीत्यादिना तथा सतीति'-उक्तविषयाभ्युपगम इत्यर्थी, 'ईशः '-ईश्वरर, 'विश्रुतः'-प्रख्यातो भवति तस्य, 'महिमाऽपि'-महत्वमपि, श्रुतो भवति, 'च'-पुन:, 'भक्तुः'भजनकर्तुः, ईश्वरभक्तस्येत्यर्थः, ' सर्गप्रतिसर्गकर्तृता'-सृष्टिसंहारकर्तृत्वम् विश्रुता भवति ॥ ६९॥ aman A . श्रीजैनतत्वसारे परब्रह्मविचारोक्तिलेश: अष्टमोऽधिकार समाप्त: १. सृष्टिसहार।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy