________________
सर्मः।] श्रीमन्मेरुतुङ्गसूरिविरचितं "वर्षादयः ली।" (सि० ५-३-२९) अलप्रत्ययः। वर्ष करोतीति "णिज् बहुलं-” (सि० ३-४-४२) णिच् , पश्चात् शत् । विद्युतं करोतीति "णिज् बहुलं-" (सि० ३-४-४२) णिच्प्रत्ययः। "यन्त्यखरादेः” (सि० ७-४-४३) अन्यखरादेः जल्लोपः । विद्ययतीति वर्तमाने । उष्णस्य भाव औष्ण्यं "पतिराजान्तगुणाकराजादिभ्यः कर्मणि च” (सि. ७-१-६०) ष्टयणप्रत्ययः। *क गतौ, रु, इयर्तीति इयत्। वर्तमाने "शत्रा-नशौ-" (सि० ५-२-२०) शतप्रत्ययः । "हवः शिति” (सि० ४-१
१२) द्विवचनम् । "ऋतोऽत्” (सि० ४-१-३८) ऋकारस्य अ । । "पृभूमाहाामिः” (सि० ४-१-५८) इत्वम् । “पूर्वस्यास्वे खरे । योरियुक्” (सि०४-१-३७) इय्। "इवर्णादेरखे-"(सि०१-३
२१) रत्वं, प्रथमा सि। "ऋदुदितः” (सि०१-४-७०) नोऽन्तः। • "अन्तो नो लुक् (सि०४-२-९४)नलुक् । अत्र निदर्शनापरिकरस
मुच्चयानुप्रासाः । तत्र निदर्शनाया लक्षणम्-"निदर्शना । अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः ॥ खस्वहेत्वन्वयस्योक्तिः क्रिययैव च साऽपरा । अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ कार्ये निमित्ते सामान्ये विशेष प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुलस्येति च पञ्चधा ॥” ( का० प्र० १०, ९७-९९) अत्र विरहिणीनां विरहविशेषे प्रस्तुते सति तदन्यमेघस्य वचः ॥ ६॥ हेतोः कस्मादहिरिव तदाऽऽसञ्जिनीमप्यमुञ्च
न्मां निर्मोकत्वचमिव लघु शोऽप्यसौ तक जाने । यद्वा दैवे दधति विमुखीभावमाप्तोऽप्यमित्रे__त्तर्णस्य खात्किमु नियमने मातृजडा न कीलः ॥७॥
'असौ' भगवान्नेमिः 'झोऽपि निपुणोऽपि अहिरिव 'कस्माद्धेतो.' कुतः कारणान्मां निर्मोकत्वचामिवामुञ्चत् 'तत् कारणमहं 'न जाने नधि। यथा-'अहिः' सर्पः कस्मादेतोः 'निर्मोकवचं' कञ्चलिका