SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ परिजानिस्सन्ती'' तिआदि (यम० १. खन्धयमक २१०) यथावुत्तकारणेन पथविपालको । तदत्थं समत्थेतुं “येभुय्येना "तिआदि I Jain Education International वृत्तं । वृत्तं । एवं मिच्छादिट्ठिया परमसावज्जानुसारेन सोतूनं सतिमुप्पादेन्तो “तस्मा "तिआदिमाह । तत्थ तस्माति यस्मा एवं संसारखाणुभावस्सापि पच्चयो अपण्णकजातो, तस्मा परिवज्जेय्याति सम्बन्धो । अकल्याणजनन्ति कल्याणधम्मविरहितजनं असाधुजनं । आसीविसन्ति आसुमागतहलाहलं । भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वुडका । विचक्खणोति पञ्ञाचक्खुना विविधत्थस्स परसको, धीरोति अत्थो । पकुधकच्चायनवादवण्णना १७४. 'अकटा "ति एत्थ त-कारस्स ट-कारादेसोति आह 'अकता"ति, समेन, विसमेन वा केनचिपि हेतुना अकता, न विहिताति अत्थो । तथा अकटविधाति थाप नत्थि कतविधी करणविधि एतेसन्ति अकटविधा । पदद्वयेनापि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्तभावं दस्सेति । तेनाह “एवं करोही "तिआदि । इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स पुग्गलस्स, देवस्स, इस्सरादिनो च इद्धियापि न निम्मिता । अनिम्मापिताति कस्सचि अनिम्मापिता । कामं सद्दतो युत्तं, अत्थतो च पुरिमेन समानं, तथापि पाळियमट्ठकथायञ्च अनागतमेव अगहेतब्बभावे कारणन्ति दस्सेति "तं नेव पाळियन्ति आदिना । 44 For Private & Personal Use Only ( २.२.१७४ - १७४) 66 ब्रह्मजालसुत्तसंवण्णनायं (दी० नि० अट्ठ० १.३०) वुत्तत्थमेव । इदमेत्थ योजनामत्तं - वञ्झाति हि वञ्झपसुवञ्झतालादयो विय अफला कस्सचि अजनका, तेन पथविकायादीनं रूपादिजनकभावं परिक्खिपति । रूपसद्दादयो हि पथविकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि । पब्बतस्स कूटमिव ठिताति कूटट्ठा, यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तकं, एवमेतेपि सत्तकायाति अधिप्पायो । यमिदं "बीजतो अङ्कुरादि जायतीति वुच्चति, तं विज्जमानमेव ततो निक्खमति, न अविज्जमानं, इतरथा अञ्ञतोपि अञ्ञस्स उपलद्धि सिया, एवमेतेपि सत्तकाया, तस्मा एसिकट्ठायिट्ठिताति । ठितत्ताति निब्बिकारभावेन सुप्पतिट्ठितत्ता । न चलन्तीति न विकारमापज्जन्ति । विकाराभावतो हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता, अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव । तेनाह “न विपरिणमन्ती 'ति । पकतिन्ति पथविगोपको ति www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy