SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१५७-१५७) कोमारभच्चजीवककथावण्णना १५७. सब्बथा तुण्हीभूतभावं सन्धाय "एस नाग...पे०... विया"ति वुत्तं । सुपण्णोति गरुळो, गरुडो वा सक्कटमतेन । "ड-ळान'मविसेसो''ति हि तत्थ वदन्ति । यथाधिप्पायं न वत्ततीति कत्वा “अनत्थो वत मे"ति वुत्तं । उपसन्तस्साति सब्बथा सञ्जमेन उपसमं गतस्स । जीवकस्स तुण्हीभावो मम अधिप्पायस्स मद्दनसदिसो, तस्मा तदेव तुण्हीभावं पुच्छित्वा कथापनेन मम अधिप्पायो सम्पादेतब्बोति अयमेत्थ रो अधिप्पायोति दस्सेन्तो "हथिम्हि खो पना"तिआदिमाह । किन्ति कारणपुच्छायं निपातोति दस्सेति "केन कारणेना"ति इमिना, येन तुवं तुण्ही, किं तं कारणन्ति वा अत्थं दस्सेति । तत्थ यथासम्भवं कारणं उद्धरित्वा अधिप्पायं दस्सेतुं “इमेस"न्तिआदि वुत्तं । यथा एतेसन्ति एतेसं कुलूपको अत्थि यथा, इमेसं नु खो तिण्णं कारणानं अञ्जतरेन कारणेन तुण्ही भवसीति पुच्छतीति अधिप्पायो । कथापेतीति कथापेतुकामो होति । पञ्चपतिहितेनाति एत्थ पञ्चहि अङ्गेहि अभिमुखं ठितेनाति अत्थो, पादजाणु कप्पर हत्थ सीससङ्घातानि पञ्च अङ्गानि समं कत्वा ओनामेत्वा अभिमुखं ठितेन पठमं वन्दित्वाति वुत्तं होति । यम्पि वदन्ति "नवकतरेनुपालि भिक्खुना वुड्डतरस्स भिक्खुनो पादे वन्दन्तेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा'तिआदिकं (परि० ४६९) विनयपाळिमाहरित्वा एकंसकरणअञ्जलिपग्गहणपादसम्बाहनपेमगारवुपट्ठापनवसेन पञ्चपतिट्ठितवन्दना'ति, तमेत्थानधिप्पेतं दूरतो वन्दने यथावुत्तपञ्चङ्गस्स अपरिपुण्णत्ता । वन्दना चेत्थ पणमना अञ्जलिपग्गहणकरपुटसमायोगो । “पञ्चपतिहितेन वन्दित्वा"ति च कायपणामो वृत्तो, "मम सत्थुनो"तिआदिना पन वचीपणामो, तदुभयपुरेचरानुचरवसेन मनोपणामोति । कामं सब्बापि तथागतस्स पटिपत्ति अनञसाधारणा अच्छरियब्भुतरूपाव, तथापि गब्भोक्कन्ति अभिजाति अभिनिक्खमन अभिसम्बोधि धम्मचक्कप्पवत्तन (सं० नि० ३.५.१०८१; पटि० म० ३.३०) यमकपाटिहारियदेवोरोहनानि सदेवके लोके अतिविय सुपाकटानि, न सक्का केनचि पटिबाहितुन्ति तानियेवेत्थ उद्धटानि । इत्थं इमं पकारं भूतो पत्तोति इत्थम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेवत्थो इत्थम्भूताख्यानत्थो। अथ वा इत्थं एवंपकारो भूतो जातोति इत्थम्भूतो, तादिसोति आख्यानं इत्थम्भूताख्यानं, तदेवत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो । अब्भुग्गतोति 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy