SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.६.३७४-५-३७४-५) कायादीसु सुभादिसञापहानचतुसतिकिच्चं एकोव समाधि चतुक्कज्झानसमाधिकिच्चं न साधेति । तस्मा पुब्बभागेपि पठमज्झानसमाधि पठमज्झानसमाधि एव । तथा मग्गक्खणेपि पुब्बभागेपि दुतियज्झानसमाधि दुतियज्झानसमाधि एव । तथा मग्गक्खणेपि पुब्बभागेपिं ततियज्झानसमाधि ततियज्झानसमाधि एव। तथा मग्गक्खणेपि पुब्बभागेपि चतुत्थज्झानसमाधि चतुत्थज्झानसमाधि एव । तथा मग्गक्खणेपीति आह "पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेवा'ति । तस्माति पञापज्जोतत्ता अविज्जान्धकारं विधमित्वा पञ्जासत्थत्ता किलेसचोरे घातेन्तोति यथारहं योजेतब्बं । यस्मा पन अनादिमति संसारे इमिना योगिना कदाचिपि असमुग्घाटितपुब्बो किलेसगणो, तस्स समुग्घाटको च अरियमग्गो । अयञ्चेत्थ सम्मादिट्ठि परिञाभिसमयादिवसेन पवत्तिया पुब्बङ्गमा होति बहूपकारा, तस्मा । तदेव बहूपकारतं कारणभावेन दस्सेतुं “योगिनो बहूपकारत्ता"ति वुत्तं । तस्साति सम्मादिछिया । “बहूपकारोति वत्वा तं बहूपकारतं उपमाय विभावेन्तो "यथा ही"तिआदिमाह । अयं तम्बकंसादिमयत्ता कूटो। तंपरिहरणतो महासारताय छेको। एवन्ति यथा हेरञिकस्स चक्खुना दिस्वा कहापणविभागजानने किरियासाधकतमभावेन करणन्तरं बहुकारं यदिदं हत्थो, एवं योगिनो पञाय ओलोकेत्वा धम्मविभागजानने पुब्बचारीभावेन धम्मन्तरं बहुकारं यदिदं वितक्को वितक्केत्वाव पाय तदवबोधतो । तस्मा सम्मासङ्कप्पो सम्मादिट्ठिया बहुकारोति अधिप्पायो। दुतियउपमायं एवन्ति यथा तच्छको परेन परिवत्तेत्वा परिवत्तेत्वा दिन्नं दब्बसम्भारं वासिया तच्छेत्वा गेहादिकरणकम्मे उपनेति, एवं योगी वितक्केन लक्खणादितो वितक्केत्वा दिन्नधम्मे याथावतो परिच्छिन्दित्वा परिञाभिसमयादिकम्मे उपनेतीति योजना। वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदे निवत्तनपवत्तनकराय सम्मावाचायपि उपकारकोवाति आह "स्वाय"न्तिआदि। "यथाहा"तिआदिना धम्मदिन्नाय भिक्खुनिया विसाखस्स नाम गहपतिनो वुत्तं चूळवेदल्लसुत्तपदं (म० नि० १.४६४) साधकभावेन दस्सेति । भिन्दतीति निच्छारेति । वचीभेदनियामिका वाचा कायिककिरियानियामकस्स कम्मन्तस्स उपकारिकाति तदत्थं लोकतो पाकटं कातुं “यस्मा पना"तिआदि वुत्तं। उभयं सुचरितन्ति कायसुचरितं, वचीसुचरितञ्च । आजीवट्टमकसीलं नाम चतुब्बिधवचीसुचरिततिविधकायसुचरितेहि सद्धिं 296 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy