________________
१३४
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
होति, यं अट्ठकथासु “महावजिरञाण' "न्ति वुच्चति, यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्जनसमापत्तियो वुच्चन्ति । स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जुसायं विसुद्धिमग्गवण्णनायं (विसुद्धि० टी० १.१४४) उद्देसतो आचरियेन दस्सितो, ततो सो अत्थिकेहि गहेतब्बो । इध पन सावकानं विपस्सनाव अधिप्पेता ।
“आसवानं खयत्राणाया " ति इदं किरियापयोजनभूते तदत्थे सम्पदानवचनं, तस्मा असतिपि पयोजनवाचके पयोजनवसेनेव अथ वेदितब्बति आह “खयत्राणनिब्बत्तनत्थाया "ति । एवमीदिसेसु । निब्बानं, अरहत्तमग्गो च उक्कट्ठनिसेन इध खयो नाम, तत्थ जाणं खयत्राणं, तस्स निब्बत्तनसङ्घातो अत्थो पयोजनं, तदत्थायाति अथ । खेति पापधम्मे समुच्छिन्दतीति खयो, मग्गो । सो पन पापक्खयो आसवक्खयेन विना नत्थि, तस्मा "खये आण "न्ति (ध० स० सुत्तन्तदुकमातिका १४८) एत्थ खयग्गहणेन आसवक्खयोव वृत्तोति दस्सेति "आसवानं खयो” ति इमिना । अनुप्पादे आणन्ति आसवानमनुप्पादभूते अरियफले जाणं । खीयिंसु आसवा एत्थाति खयो, फलं । समितपापताय समणो, समितपापता च निप्परियायतो अरहत्तफलेनेवाति आह “आसवानं खया समणो होतीति एत्थ फल "न्ति । खयाति च खीणत्ताति अत्थो । खीयन्ति आसवा एत्थाति खयो, निब्बानं । "आसवक्खया "ति पन समासवसेन द्विभावं कत्वा वृत्तत्ता “ आसवानं खयो 'ति पदस्स अत्युद्धारे आसवक्खयपदग्गहणं ।
Jain Education International
(२.२.२४८-२४८)
44
" परवज्जानुपस्सिस्सा "ति आदिगाथा धम्मपदे ( ध० प० २५३) । तत्थ उज्झानसञ्ञिनोति गरहसञ्ञिनो। अराति दूरा । " अरा सिङ्घामि वारिज' न्तिआदीसु (सं० नि० १.१.२३४; जा० १.६.११६) विय हि दूरत्थोयं निपातो । " आरा" तिपि पाठो । अरासद्दो विय आरासद्दोपि दूरत्थे एको निपातोति वेदितब्बो । तदेव हि पदं सद्दसत्थे उदाहटं । कामञ्च धम्मपदट्ठकथायं 'अरहत्तमग्गसङ्घाता आरा दूरं गतोव होती 'ति (ध० प० अट्ठ० २.२५३) वुत्तं, तथापि आसववड्ढिया सङ्घारे वड्ढेन्तो विसङ्घारतो सुविदूरदूरो, तस्मा "आरा सो आसवक्खया " ति एत्थ आसवक्खयपदं विसङ्खाराधिवचनम्पि सम्भवतीति आह " निब्बान "न्ति । खयनं खयो, आसवानं खणनिरोधो । सेसं तस्स परियायवचनं । भङ्गो आसवानं खयोति वृत्तोति योजना । इध पन निब्बानम्पि मग्गोपि अविनाभावतो । न हि निब्बानमनारब्भ मग्गेनेव आसवानं खयो होतीति ।
134
For Private & Personal Use Only
www.jainelibrary.org