________________
१२८
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
अकतसम्पसनस्साति हेतुगब्भपदं । तथा कतसम्मसनस्साति च । “दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतोति एत्थ इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा मंसचक्खुना पस्सतोतिपि वत्तब्बं । एवम्पि हि अभिञ्ञालाभिनो अपरिञ्ञातवत्थुकस्स भयं सन्तास उप्पज्जति उच्चवालिकवासिमहानागत्थेरस्स विया "ति आचरियेन (दी० नि० टी० १.२३५) वृत्तं । यथा चेत्थ एवं दिब्बाय सोतधातुया भेरवं सद्दं सुणतोति एत्थापि इद्धिविधञाणेन भैरवं सद्दं निम्मिनित्वा मंससोतेन सुणतोपीति वत्तब्बमेव । एवम्पिि अभिञ्ञालाभिनो अपरिञातवत्थुकस्स भयं सन्तासो उप्पज्जति उच्चवालिकवासिमहानागत्थेरस्स विय । थेरो हि कोञ्चनादसहितं सब्बसेतं हत्थिनागं मापेत्वा दिस्वा, सुत्वा च सञ्जातभयसन्तासोति अट्ठकथासु (विभं० अट्ठ० २.८८२ म० नि० अट्ठ० १.८१; विसुद्धि० २.७३३) वुत्तो । अनिच्चादिवसेन कतसम्मसनस्स दिब्बाय... पे०... भयं सन्तासो न उप्पज्जतीति सम्बन्धो । भयविनोदनहेतु नाम विपस्सनाञाणेन कतसम्मसनता, तस्स, तेन वा सम्पादनत्थन्ति अत्थो । इधेवाति चतुत्थज्झानानन्तरमेव । " अपिचा "तिआदिना यथापाठं युत्ततरनयं दस्सेति । विपस्सनाय पवत्तं पामोज्जपीतिपस्सद्धिपरम्परागतसुखं विपस्सनासुखं । पाटियेक्कन्ति झानाभिञादीहि असम्मिस्सं विसुं भूतं सन्दिट्ठिकं सामञ्ञफलं । तेनाह भगवा धम्मपदे -
“ यतो यतो सम्मसति, खन्धानं उदयब्बयं ।
लभती पीतिपामोज्जं, अमतं तं विजानत 'न्तिआदि ।। (ध० प० ३७४)
(२.२.२३६-७-२३६-७)
इधापि वृत्तं " इदम्पि खो महाराज सन्दिट्ठिकं सामञ्ञफलं ... पे०... पणीततरञ्चा'ति, तस्मा पालिया संसन्दनतो इममेव नयं युत्तरन्ति वदन्ति । आदितोवाति अभिञानमादिम्हियेव ।
Jain Education International
मनोमयिद्धिञाणकथावण्णना
२३६-७. मनोमयन्ति एत्थ पन मयसद्दो अपरपञ्ञत्तिविकारपदपूरणनिब्बत्तिआदीसु अनेकेस्वत्थेसु आगतो । इध पन निब्बत्तिअत्थेति दस्सेतुं “मनेन निब्बत्तित "न्ति वृत्तं । “अभिञमनेन निब्बत्तित "न्ति अत्थोति आचरियेनाति (दी० नि० टी० १.२३६, २३७) वृत्तं । विसुद्धिमग्गे (विसुद्धि० २.३९७) पन " अधिट्ठानमनेन निम्मितत्ता मनोमयन्ति आगतं, अभिञ्ञामनेन, अधिट्ठानमनेन चाति उभयथापि निब्बत्तत्ता उभयम्पेतं
128
For Private & Personal Use Only
www.jainelibrary.org