SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (२.२.२२०-२२१-२२२) नीवरणप्पहानकथावण्णना अयमेत्थ आचरियधम्मपालत्थेरेन (दी० नि० टी० १.२१९) वुत्तनयो । अधिकं मत्तं पमाणं अधिमत्तं, बाळ्हं, अधिमत्तं गिलानो धातुसङ्खयेन परिक्खीणसरीरोति अधिमत्तगिलानो। अधिमत्तब्याधिपरेततायाति अधिमत्तब्याधिपीळितताय । न रुच्चेय्याति न रुच्चेथ, कम्मत्थपदञ्चेतं “भत्तञ्चस्सा''ति एत्थ "अस्सा''ति कत्तुदस्सनतो। मत्तासद्दो अनत्थकोति वुत्तं "बलमत्ताति बलमेवा"ति, अप्पमत्तकं वा बलं बलमत्ता। तदुभयन्ति पामोज्जं, सोमनस्सञ्च । लभेथ पामोजं “रोगतो मत्तोम्ही''ति । अधिगच्छेय्य सोमनस्सं “अस्थि मे कायबल''न्ति पाळिया अत्थो । २२०. काकणिकमत्तं नाम “एकगुञ्जमत्त'न्ति वदन्ति । “दियड्ढवीहिमत्त'न्ति विनयटीकायं वुत्तं । अपिच कण-सद्दो कुण्डके - "अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं । तुण्डिकीरे पचित्वान, ततो भुञ्जन्ति भोजन'न्ति ।। (दी० नि० ३.२८१) आदीसु विय। "कणो तु कुण्डको भवेति (अभिधाने भकण्डे चतुब्बण्णवग्गे ४५४ गाथा) हि वुत्तं । अप्पको पन कणो काकणोति वुच्चति यथा “कालवण''न्ति, तस्मा काकणोव पमाणमस्साति काकणिकं, काकणिकमेव काकणिकमत्तं, खुद्दककुण्डकप्पमाणमेवाति अत्थो दट्टब्बो । एवञ्हि सति “राजदायो नाम काकणिकमत्तं न वट्टति, अड्डमासग्घनिकं मंसं देती"ति (जा० अट्ठ० ६.उमङ्गजातकवण्णनाय) वुत्तेन उमङ्गजातकवचनेन च अविरुद्धं होति । वयोति खयो भङ्गो, तस्स "बन्धना मुत्तोम्ही''ति आवज्जयतो तदुभयं होति । तेन वुत्तं "लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स"न्ति । वचनावसेसं सन्धाय "सेसं वुत्तनयेनेवा"तिआदि वुत्तं । वुत्तनयेनेवाति च पठमदुतियपदेसु वुत्तनयेनेव । सब्बपदेसूति ततियादीसु तीसु कोट्ठासेसु । एकेको हि उपमापक्खो “पद"न्ति वुत्तो । २२१-२२२. अधीनोति आयत्तो, न सेरिभावयुत्तो । तेनाह “अत्तनो रुचिया किञ्चि कातुं न लभती"ति । एवमितरस्मिम्पि । येन गन्तुकामो, तेन कामं गमो न होतीति सपाठसेसयोजनं दस्सेतुं “येना"तिआदि वुत्तं । कामन्ति चेतं भावनपुंसकवचनं, कामेन वा इच्छाय गमो कामंगमो निग्गहीतागमेन | दासब्याति एत्थ ब्य-सद्दस्स भावत्थतं. दस्सेति "दासभावा"ति इमिना । अपराधीनताय अत्तनो भुजो विय सकिच्चे एसितब्बो 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy