SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१६-२१६) उपसमितुं सक्कोति, इदं सन्तिकेपि अनाकिण्णं नाम । सेतीति सयति । आसतीति निसीदति | "एत्था"ति इमिना सेन-सद्दस्स, आसन-सदस्स च अधिकरणत्थभावं दस्सेति, च-सद्देन च तदुभयपदस्स चत्थसमासभावं । "तेनाहा"तिआदिना विभङ्गपाळिमेव आहरति । इदानि तस्सायेवत्थं सेनासनप्पभेददस्सनवसेन विभावेतुं "अपिचा"तिआदि वृत्तं । विभङ्गपाळियं निदस्सननयेन सरूपतो दस्सितसेनासनस्सेव हि अयं विभागो। तत्थ विहारो पाकारपरिच्छिन्नो सकलो आवासो। अड्डयोगो दीघपासादो, “गरुळसण्ठानपासादो"तिपि वदन्ति । पासादो चतुरस्सपासादो। हम्मियं मुण्डच्छदनपासादो। अट्टो पटिराजूनं पटिबाहनयोग्गो चतुपञ्चभूमको पतिस्सयविसेसो । माळो एककूटसङ्गहितो अनेककोणवन्तो पतिस्सयविसेसो। अपरो नयो - विहारो दीघमुखपासादो । अड्डयोगो एकपस्सछदनकगेहं । तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकछदनकं होति । पासादो आयतचतुरस्सपासादो । हम्मियं मुण्डच्छदनकं चन्दिकङ्गणयुत्तं । गुहा केवला पब्बतगुहा । लेणं द्वारबन्धं पब्भारं । सेसं वुत्तनयमेव । “मण्डपोति साखामण्डपोति (दी० नि० टी० १.२१६) एवं आचरियधम्मपालत्थेरेन, अङ्गुत्तरटीकाकारेन च आचरियसारिपुत्तत्थेरेन वुत्तं । ___ विभङ्गट्ठकथायं (विभं० अट्ठ० ५२७) पन विहारोति समन्ता परिहारपथं, अन्तोयेव च रत्तिहानदिवाट्ठानानि दस्सेत्वा कतसेनासनं । अड्डयोगोति सुपण्णवङ्कगेहं । पासादोति द्वे कण्णिकानि गहेत्वा कतो दीघपासादो। अट्टोति पटिराजादिपटिबाहनत्थं इट्टकाहि कतो बहलभित्तिको चतुपञ्चभूमको पतिस्सयविसेसो। माळोति भोजनसालासदिसो मण्डलमाळो । विनयट्ठकथायं पन “एककूटसङ्गहितो चतुरस्सपासादो"ति (पारा० अट्ठ० २.४८२-४८७) वुत्तं । लेणन्ति पब्बतं खणित्वा वा पब्भारस्स अप्पहोनकट्ठाने कुटुं उट्ठापेत्वा वा कतसेनासनं । गुहाति भूमिदरि वा यत्थ रत्तिन्दिवं दीपं लड़े वट्टति, पब्बतगुहा वा भूमिगुहा वाति वुत्तं । तं आवसथभूतं पतिस्सयसेनासनं विहरितब्बटेन, विहारट्ठानद्वेन च विहारसेनासनं नाम । मसारकादिचतुब्बिधो मञ्चो। तथा पीठं । उण्णभिसिआदिपञ्चविधा भिसि। सीसप्पमाणं बिम्बोहनं। वित्थारतो विदत्थिचतुरङ्गुलता, दीघतो मञ्चवित्थारप्पमाणता चेत्थ सीसप्पमाणं । मसारकादीनि मञ्चपीठभावतो, भिसिउपधानञ्च मञ्चपीठसम्बन्धतो मञ्चपीठसेनासनं । मञ्चपीठभूतहि सेनासनं, मञ्चपीठसम्बन्धञ्च सामञनिद्देसेन, एकसेसेन वा 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy