________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
सहायवेकल्लकरणेन सब्बथा, अप्पवत्तिकरणेन च अभिसङ्घारमारं, बलविधमनविसयातिक्कमनवसेन मच्चुमार, देवपुत्तमारञ्च समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं मथेन्तीति, इमिना पन तेसं ओरसपुत्तभावे कारणं, तीसु पुत्तेसु च अनुजाततं दस्सेति । मारसेनमथनताय हि ते भगवतो ओरसपुत्ता, अनुजाता चाति।
अट्ठन्नन्ति गणनपरिच्छेदो, तेनसतिपि तेसं तंतंभेदेन अनेकसतसहस्ससङ्ख्याभेदे अरियभावकरमग्गफलधम्मभेदेन इमं गणनपरिच्छेदं नातिवत्तन्ति मग्गट्ठफलट्ठभावानतिवत्तनतोति दस्सेति | पि-सद्दो, अपि-सद्दो वा पदलीळादिना कारणेन अट्ठाने पयुत्तो, सो “अरियसङ्घ"न्ति एत्थ योजेतब्बो, तेन न केवलं बुद्धधम्मेयेव, अथ खो अरियसङ्घम्पीति सम्पिण्डेति । यदिपि अवयवविनिमुत्तो समुदायो नाम कोचि नत्थि अवयवं उपादाय समुदायस्स वत्तब्बत्ता, अविज्ञायमानसमुदायं पन विज्ञायमानसमुदायेन विसेसितुमरहतीति आह “अट्ठन्नम्पि समूह"न्ति, एतेन “अरियसङ्घ"न्ति एत्थ न येन केनचि सण्ठानादिना, कायसामग्गिया वा समुदायभावो, अपि तु मग्गट्ठफलट्ठभावेनेवाति विसेसेति । अवयवमेव सम्पिण्डेत्वा ऊहितब्बो वितक्केतब्बो, संऊहनितब्बो वा सङ्घटितब्बोति समूहो, सोयेव समोहो वचनसिलिट्ठतादिना । द्विधापि हि पाठो युज्जति । आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन । अथ वा सदेवकेन लोकेन सरणन्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया, दिट्ठिसीलसामओन संहतो, समग्गं वा कम्मं समुदायवसेन समुपगतोति सङ्घो, अरियानं सङ्घो, अरियो च सो सङ्घो च यथावुत्तनयेनाति वा अरियसङ्घो, तं अरियसङ्घ । भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव "सिरसा वन्दे"ति वुत्तं । अवस्सञ्चायमत्थो सम्पटिच्छितब्बो विनयट्ठकथादीसुपि (पारा० अठ्ठ० गन्थारम्भकथा) तथा वुत्तत्ता । केचि पन पुरिमगाथासुपि तं पदमानेत्वा योजेन्ति, तदयुत्तमेव रतनत्तयस्स असाधारणगुणप्पकासनट्ठानत्ता, यथावुत्तकारणस्स च सब्बेसम्पि संवण्णनाकारानमधिप्पेतत्ताति ।
इमाय पन गाथाय अरियसङ्घस्स पभवसम्पदा पहानसम्पदादयो अनेके गुणा दस्सिता होन्ति । कथं ? "सुगतस्स ओरसानं पुत्तान"न्ति हि एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति सम्मासम्बुद्धपभवतादीपनतो। “मारसेनमथनान"न्ति एतेन पहानसम्पदं सकलसंकिलेसप्पहानदीपनतो। “अठ्ठन्नम्पि समूह"न्ति एतेन आणसम्पदं
20
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org