________________
३७२
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१
(१.१.४७-४८-४७-४८)
अट्ठकथायन्ति महाअट्ठकथायं । अविसेसेनाति “देवान''न्ति अविसेसेन, देवानं कम्मजतेजो बलवा होति, करजं मन्दन्ति वा कम्मजतेजकरजकायानं बलवमन्दतासङ्घात कारणसामनेन । तदेतहि कारणं सब्बेसम्पि देवानं समानमेव, तस्मा सब्बेपि देवा गहेतब्बाति वुत्तं होति । कबळीकारभूतं सुधाहारं उपनिस्साय जीवन्तीति कबळीकाराहारूपजीविनो। केचीति अभयगिरिवासिनो। “खिड्डापदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता"ति अयं पाठो "तेयेव चवन्तीति वेदितब्बा"ति एतस्सानन्तरे पठितब्बो तदनुसन्धिकत्ता । अयञ्हेत्थानुसन्धि - यदि सब्बेपि एवं करोन्ता कामावचरदेवा चवेय्युं, अथ कस्मा “खिड्डापदोसिका'"ति नामविसेसेन भगवता वुत्ताति? विचारणाय एवमाहाति, एतेन इममत्थं दस्सेति “सब्बेपि देवा एवं चवन्तापि खिड्डाय पदुस्सनसभावमत्तं पति नामविसेसेन तथा वुत्ता''ति । यदेके वदेय्युं “केचिवादपतिद्वापकोयं पाठो''ति, तदयुत्तमेव इति-सद्दन्तरिकत्ता, अन्ते च तस्स अविज्जमानत्ता । अत्थिकेहि पन तस्स केचिवादसमवरोधनं अन्ते इतिसद्दो योजेतब्बोति ।
४७-४८. मनोपदोसिनोति कत्तुवसेन पदसिद्धि, मनोपदोसिकाति च सकत्थवुत्तिवसेन, अत्थमत्तं पन दस्सेतुं "मनेना"तिआदि वुत्तं । “मनोपदोसका"ति वा वत्तब्बे इ-कारागमवसेन एवं वुत्तं । मनेनाति इस्सापकतत्ता पदुद्वेन मनसा । अपरो नयो - उसूयनवसेन मनसा पदोसो मनोपदोसो, विनासभूतो सो एतेसमत्थीति मनोपदोसिकाति । "ते अञमचम्हि पदुट्ठचित्ता किलन्तकाया किलन्तचित्ता ते देवा तम्हा काया चवन्तीति वचनतो "एते चातुमहाराजिका"ति आह । मनेन पदुस्सनमत्तेनेव हेते मनोपदोसिकाति वुत्ता। "तेसु किरा"तिआदि वित्थारो । रथेन वीथिं पटिपज्जतीति उपलक्खणमत्तं अञहि अञत्थापि पटिपज्जनसम्भवतो। एतन्ति अत्तनो सम्पत्तिं । उद्धमातो वियाति पीतिया करणभूताय उन्नतो विय । भिज्जमानो वियाति ताय भिज्जन्तो विय, पीतिया वा कत्तुभूताय भञ्जितो विय । कुद्धा नाम सुविजानना होन्ति, तस्मा कुद्धभावमस्स ञत्वाति अत्थो।।
अकुद्धो रक्खतीति कुद्धस्स सो कोधो इतरस्मिं अकुज्झन्ते अनुपादानो चेव एकवारमत्तं उप्पत्तिया अनासेवनो च हुत्वा चावेतुं न सक्कोति, उदकन्तं पत्वा अग्गि विय निब्बायति, तस्मा अकुद्धो इतरं चवनतो रक्खति । उभोसु पन कुद्धेसु भिय्यो भिय्यो अञमञम्हि परिवड्ढनवसेन तिखिणसमुदाचारो निस्सयदहनरसो कोधो उप्पज्जमानो हदयवत्थु निदहन्तो अच्चन्तसुखुमालकरजकार्य विनासेति, ततो सकलोपि अत्तभावो
372
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org