________________
(१.१.४५-४५)
एकच्चसस्सतवादवण्णना
परिमितदिवसवसेन दिवसे दिवसे भुञ्जन्ति । केचि पन वदन्ति “बिळारपदप्पमाणं सुधाहारं ते भुञ्जन्ति, सो जिव्हाय ठपितमत्तो याव केसग्गनखग्गा काय फरति, यथासकं गणितदिवसवसेन सत्त दिवसे यापनसमत्थो होती 'ति । केचिवादे पनेत्थ बिळारपद - सद्दो सुवण्णसङ्घातस्स सङ्ख्याविसेसस्स वाचको । पमाणतो पन उदुम्बरफलप्पमाणं, यं पाणितलं कबळग्गहन्तिपि वुच्चति । वृत्तहि मधुकोसे -
" पाणिरक्खो पिचु चापि सुवण्णकमुदुम्बरं । बिळारपदकं पाणि-तलं तं कबळग्गह "न्ति । ।
Jain Education International
" निरन्तरं खादन्तापि पिवन्तापी "ति इदं परिकप्पनावसेन वुत्तं न पन एवं नियमवसेन तथा खादनपिवनानमनियमभावतो । कम्मजते जस्स बलवभावो उळारपुञ्ञनिब्बत्तत्ता, उळारगरुसिनिद्धसुधाहारजीरणतो च । करजकायस्स मन्दभावो पन सुखुमालभावतो । तेनेव हि भगवा इन्दसालगुहायं पकतिपथवियं पतिठ्ठातुं असक्कोन्तं सक्कं देवराजानं “ओळारिकं कायं अधिट्ठेही 'ति अवोच । मनुस्सानं पन कम्मजतेजस् मन्दभावो, करजकायस्स बलवभावो च वृत्तविपरीतेन वेदितब्बो । करजकायोति एत्थ को वुच्चति सरीरं, तत्थ पवत्तो । रजो करजो, किं तं ? सुक्कसोणितं । तहि "रागो रजो न च पन रेणु वुच्चती "ति ( महानि० २०९ चूळनि० ७४) एवं वुत्तरागरजफलत्ता सरीरवाचकेन क- सद्देन विसेसेत्वा कारणवोहारेन "करजो "ति वुच्चति । तेन सुक्कसोणितसङ्घातेन करजेन सम्भूतो कायो करजकायोति आचरिया । तथा हि कायो मातापेत्तिकसम्भवोति वुत्तो । महाअस्सपूरसुत्तन्तटीकायं पन " करीयति गब्भासये खिपीयतीति करो, सम्भवो, करतो जातोति करजो, मातापेत्तिकसम्भवोति अत्थो । मातु आदीनं सण्ठापनवसेन करतो हत्थतो जातोति करजोति अपरे । उभयथापि करजकायन्ति चतुसन्ततिरूपमाहा "ति वृत्तं । करोति पुत्ते निब्बत्तेतीति करो, सुक्कसोणितं, तेन जातो करजोतिपि वदन्ति । तथा असम्भूतोपि च देवादीनं कायो तब्बोहारेन “करजकायो”ति वुच्चति यथा “पूतिकायो, जरसिङ्गालो 'ति । तेसन्ति मनुस्सानं । अच्छयागु नाम पसन्ना अकसटा यागु । वत्थुन्ति करजकायं । एकं आहारवेलन्ति एकदिवसमत्तं, केसञ्चि मतेन पन सत्ताहं ।
३७१
एवं अन्वयतो ब्यतिरेकतो च दस्सेत्वा उपमावसेनपि तमाविकरोन्तो “यथा नामा'तिआदिमाह । तत्तपासाणेति अच्चुण्हपासाणे । रत्तसेतपदुमतो अवसिद्धं उप्पलं ।
371
For Private & Personal Use Only
www.jainelibrary.org