________________
पठममहासङ्गीतिकथावण्णना
१०७
दीघनिकायोति अनुलोमिको अपच्चनीको, अत्थानुलोमनतो अत्थानुलोमनामिको वा, अन्वत्थनामोति अत्थो । तत्थ “तिवग्गो सङ्गहो''ति एतं “यस्सा"ति अन्तरिकेपि समासोयेव होति, न वाक्यन्ति दट्टब्बं "नवं पन भिक्खुना चीवरलाभेना"ति (पाचि० ३६८) एत्थ "नवंचीवरलाभेना"ति पदं विय । तथा हि अट्ठकथाचरिया वण्णयन्ति “अलब्भीति लभो, लभो एव लाभो । किं अलब्भि ? चीवरं । कीदिसं? नवं, इति 'नवचीवरलाभेना'ति वत्तब्बे अनुनासिकलोपं अकत्वा 'नवंचीवरलाभेना'ति वुत्तं, पटिलद्धनवचीवरेनाति अत्थो । मज्झे ठितपदद्वये पनाति निपातो । भिक्खुनाति येन लद्धं, तस्स निदस्सन''न्ति (पाचि० अट्ठ० ३६८)। इधापि सद्दतो, अत्थतो च वाक्ये युत्तियाअभावतो समासोयेव सम्भवति । “तिवग्गो''ति पदहि “सङ्गहो”ति एत्थ यदि करणं, एवं सति करणवचनन्तमेव सिया । यदि च पदद्वयमेतं तुल्याधिकरणं, तथा च सति नपुंसकलिङ्गमेव सिया “तिलोक"न्तिआदिपदं विय। तथा “तिवग्गो"ति एतस्स “सङ्गहो''ति पदमन्तरेन अञत्थासम्बन्धो न सम्भवति, तत्थ च तादिसेन वाक्येन सम्बज्झनं न युत्तं, तस्मा समानेपि पदन्तरन्तरिके सद्दत्थाविरोधभावोयेव समासताकारणन्ति समासो एव युत्तो । तयो वग्गा अस्स सङ्गहस्साति हि तिवग्गोसङ्गहो अकारस्स ओकारादेसं, ओकारागमं वा कत्वा यथा “सत्ताहपरिनिब्बतो, अचिरपक्कन्तो, मासजातो"तिआदि, अस्स सङ्गहस्साति च सङ्गहितस्स अस्स निकायस्साति अत्थो । अपरे पन “तयो वग्गा यस्साति कत्वा 'सङ्गहोति पदेन तुल्याधिकरणमेव सम्भवति, सङ्गहोति च गणना । टीकाचरियेहि (सारत्थ टी० १.पठममहासङ्गीतिकथावण्णना) पन 'तयो वग्गा अस्स सङ्गहस्सा'ति पदद्वयस्स तुल्याधिकरणतायेव दस्सिता'"ति वदन्ति, तदयुत्तमेव सङ्ख्यासङ्ख्येय्यानं मिस्सकत्ता, अपाकटत्ता च।
अत्थानुलोमिकत्तं विभावेतुमाह "कस्मा"तिआदि । गुणोपचारेन, तद्धितवसेन वा दीघ-सद्देन दीघप्पमाणानि सुत्तानियेव गहितानि, निकायसद्दो च रुळिहवसेन समूहनिवासत्थेसु वत्ततीति दस्सेति "दीघप्पमाणान"न्तिआदिना। सङ्केतसिद्धत्ता वचनीयवाचकानं पयोगतो तदत्थेसु तस्स सङ्केतसिद्धतं आपेन्तो "नाह"न्तिआदिमाह । एकनिकायम्पीति एकसमूहम्पि । एवं चित्तन्ति एवं विचित्तं । यथयिदन्ति यथा इमे तिरच्छानगता पाणा | पोणिका, चिक्खल्लिका च खत्तिया, तेसं निवासो "पोणिकनिकायो चिक्खल्लिकनिकायो"ति वुच्चति । एत्थाति निकायसद्दस्स समूहनिवासानं वाचकभावे । साधकानीति अधिप्पेतस्सत्थस्स साधनतो उदाहरणानि वुच्चन्ति । “समानीतानी''ति पाठसेसेन चेतस्स सम्बन्धो, सक्खीनि वा यथावुत्तनयेन साधकानि | यहि निद्धारेत्वा अधिप्पेतत्थं
107
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org