________________
७४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
इधलोकपरलोकसम्पत्तियो पापुणितुं, पगेव सब्बसत्ते निब्बानसम्पत्तियं पतिठ्ठापेतुकामेना''ति च “पच्छा सब्बसत्तानं लोकुत्तरसम्पत्तिं आकयन्तेन इदानि लोकियसम्पत्तिं आकङ्खा युत्तरूपा''ति च “इदानि आसयमत्तेन परेसं हितसुखूपसंहारं कातुं असक्कोन्तो कदा पयोगेन तं साधेस्सामी''ति च “इदानि मया हितसुखूपसंहारेन संवद्धिता पच्छा धम्मसंविभागसहाया मय्हं भविस्सन्ती'"ति च “एतेहि विना न मय्हं बोधिसम्भारा सम्भवन्ति, तस्मा सब्बबुद्धगुणविभूतिनिप्फत्तिकारणत्ता मय्हं एते परमं पुञ्जक्खेत्तं अनुत्तरं कुसलायतनं उत्तमं गारवट्ठान'"न्ति च "सविसेसं सत्तेसु सब्बेसु हितज्झासयता पच्चुपट्टपेतब्बा, किञ्च करुणाधिट्ठानतोपि सब्बसत्तेसु मेत्ता अनुब्रूहेतब्बा। विमरियादीकतेन हि चेतसा सत्तेसु हितसुखूपसंहारनिरतस्स तेसं अहितदुक्खापनयनकामता बलवती उप्पज्जति दळहमूला, करुणा च सब्बेसं बुद्धकारकधम्मानमादि चरणं पतिट्ठा मूलं मुखं पमुख"न्ति एवमादिना मेत्ताय गुणा पच्चवेक्खितब्बा ।
तथा “उपेक्खाय अभावे सत्तेहि कता विप्पकारा चित्तस्स विकारं उप्पादेय्यु, सति च चित्तविकारे दानादिसम्भारानं सम्भवोयेव नत्थी'"ति च “मेत्तासिनेहेन सिनेहिते चित्ते उपेक्खाय विना सम्भारानं पारिसुद्धि न होती''ति च "अनुपेक्खको सम्भारेसु पुञ्जसम्भारं तब्बिपाकञ्च सत्तहितत्थं परिणामेतुं न सक्कोती"ति च "उपेक्खाय अभावे देय्यपटिग्गाहकेसु विभागं अकत्वा परिच्चजितुं न सक्कोती"ति च “उपेक्खारहितेन जीवितपरिक्खारानं जीवितस्स च अन्तरायं अमनसिकरित्वा संवरविसोधनं कातुं न सक्का''ति च "उपेक्खावसेन अरतिरतिसहस्सेव नेक्खम्मबलसिद्धितो, उपपत्तितो इक्खनवसेनेव सब्बसम्भारकिच्चनिप्फत्तितो, अच्चारद्धस्स वीरियस्स अनुपेक्खने पधानकिच्चाकरणतो, उपेक्खतोयेव तितिक्खानिज्झानसम्भवतो, उपेक्खावसेन सत्तसङ्खारानं अविसंवादनतो, लोकधम्मानं अज्झुपेक्खनेन समादिन्नधम्मेसु अचलाधिट्ठानसिद्धितो, परापकारादीसु अनाभोगवसेनेव मेत्ताविहारनिप्फत्तितोति सब्बबोधिसम्भारानं समादानाधिट्ठानपारिपूरिनिप्फत्तियो उपेक्खानुभावेन सम्पज्जन्ती"ति एवं आदिना नयेन उपेक्खापारमी पच्चवेक्खितब्बा। एवं अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयोति वेदितब्बा ।
तथा सपरिक्खारा पञ्चदस चरणधम्मा पञ्च च अभिज्ञायो । तत्थ चरणधम्मा नाम सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्जता, जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि झानानि च। तेसु सीलादीनं चतुन्नं तेरसपि धुतधम्मा, अप्पिच्छतादयो च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org