________________
(१.७-७)
चूळसीलवण्णना
परिक्खारो। सद्धम्मेसु सद्धाय बुद्धधम्मसङ्घसीलचागदेवतूपसमानुस्सतिलूखपुग्गलपरिवज्जनसिनिद्धपुग्गलसेवनपसादनीयधम्मपच्चवेक्खणतदधिमुत्तता परिक्खारो, हिरोत्तप्पानं अकुसलादीनवपच्चवेक्खणअपायादीनवपच्चवेक्खणकुसलधम्मपत्थम्भनभावपच्चवेक्खणहिरोत्तप्प रहितपुग्गलपरिवज्जनहिरोत्तप्पसम्पन्नपुग्गलसेवनतदधिमुत्तता,
बाहुसच्चस्स पुब्बयोगपरिपुच्छकभावसद्धम्माभियोगअनवज्जविज्जाहानादिपरिचयपरिपक्किन्द्रियताकिलेसदूरीभावअप्पस्सुतपरिवज्जनबहुस्सुतसेवनतदधिमुत्तता, वीरियस्स अपायभयपच्चवेक्खणगमनवीथिपच्चवेक्खणधम्ममहत्तपच्चवेक्खणथिनमिद्धविनोदनकुसीतपुग्गलपरिवज्जनआरद्धवीरियपुग्गलसेवनसम्मप्पधानपच्चवेक्खणतदधिमुत्तता, सतिया सतिसम्पजमुट्ठस्सतिपुग्गलपरिवज्जनउपट्ठितस्सतिपुग्गलसेवनतदधिमुत्तता, पाय परिपुच्छकभाववत्थुविसदकिरियाइन्द्रियसमत्तपटिपादनदुप्पञ्चपुग्गलपरिवज्जनपञवन्तपुग्गलसेवनगम्भीरञाणचरियपच्च-वेक्षणतदधिमुत्तता, चतुन्नं झानानं सीलादिचतुक्कं अट्ठतिसाय आरम्मणेसु पुब्बभागभावना, आवज्जनादिवसीभावकरणञ्च परिक्खारो। तत्थ सीलादीहि पयोगसुद्धिया सत्तानं अभयदाने, आसयसुद्धिया आमिसदाने, उभयसुद्धिया च धम्मदाने समत्थो होतीतिआदिना चरणादीनं दानादिसम्भारानं पच्चयभावो यथारहं निद्धारेतब्बो, अतिवित्थारभयेन न निद्धारयिम्ह । एवं सम्पत्तिचक्कादयोपि दानादीनं पच्चयोति वेदितब्बा।
को संकिलेसोति अविसेसेन तण्हादीहि परामट्ठभावो पारमीनं संकिलेसो, विसेसेन देय्यपटिग्गाहकविकप्पा दानपारमिया संकिलेसो, सत्तकालविकप्पा सीलपारमिया, कामभवतदुपसमेसु अभिरतिअनभिरतिविकप्पा नेक्खम्मपारमिया, “अहं ममा''ति विकप्पा पञापारमिया, लीनुद्धच्चविकप्पा वीरियपारमिया, अत्तपरविकप्पा खन्तिपारमिया, अदिट्ठादीसु दिट्टादिविकप्पा सच्चपारमिया, बोधिसम्भारतब्बिपक्खेसु दोसगुणविकप्पा अधिट्ठानपारमिया, हिताहितविकप्पा मेत्तापारमिया, इट्ठानिट्ठविकप्पा उपेक्खापारमिया संकिलेसोति वेदितब्बो ।
किं वोदानन्ति तण्हादीहि अनुपघातो, यथावुत्तविकप्पविरहो च एतासं वोदानन्ति वेदितब्बं । अनुपहता हि तण्हामानदिट्ठिकोधूपनाहमक्खपलासइस्सामच्छरियमायासाठेय्यथम्भसारम्भमदपमादादीहि किलेसेहि देय्यपटिग्गाहकविकप्पादिरहिता च दानादिपारमियो परिसुद्धा पभस्सरा भवन्तीति ।
75
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org