________________
(१.७-७)
चूळसीलवण्णना
गुणयसा निहीयन्ती"ति च "कुज्झनेन मय्हं दुब्बण्णदुक्खसेय्यादयो सपत्तकन्ता आगच्छन्ती''ति च “कोधो च नामायं सब्बाहितकारको सब्बहितविनासको बलवा पच्चत्थिको'ति च “सति च खन्तिया न कोचि पच्चत्थिको"ति च “अपराधकेन अपराधनिमित्तं यं आयतिं लद्धब्बं दुक्खं, सति च खन्तिया महं तदभावो"ति च “चिन्तनेन कुज्झन्तेन च मया पच्चत्थिकोयेव अनुवत्तितो होती"ति च “कोधे च मया खन्तिया अभिभूते तस्स दासभूतो पच्चत्थिको सम्मदेव अभिभूतो होती"ति च "कोधनिमित्तं खन्तिगुणपरिच्चागो मय्हं न युत्तो"ति च “सति च कोधे गुणविरोधिनि (गुणविरोधपच्चनीधम्मे चरिया० पि० अट्ठ० पकिण्णककथाय) किं मे सीलादिधम्मा पारिपूरिं गच्छेय्युं, असति च तेसु कथाहं सत्तानं उपकारबहुलो पटिञानुरूपं उत्तमं सम्पत्तिं पापुणिस्सामी"ति च "खन्तिया च सति बहिद्धा विक्खेपाभावतो समाहितस्स सब्बे सङ्खारा अनिच्चतो दुक्खतो सब्बे धम्मा अनत्ततो निब्बानञ्च असङ्खतामतसन्तपणीतादिभावतो निज्झानं खमन्ति 'बुद्धधम्मा च अचिन्तेय्यापरिमेय्यपभावा'ति", ततो च “अनुलोमियं खन्तियं ठितो 'केवला इमे च अत्तत्तनियभावरहिता धम्ममत्ता यथासकं पच्चयेहि उप्पज्जन्ति वयन्ति, न कुतोचि आगच्छन्ति, न कुहिञ्चि गच्छन्ति, न च कत्थचि पतिट्ठिता, न चेत्थ कोचि कस्सचि ब्यापारो'ति अहंकारममंकारानधिट्ठानता निज्झानं खमति, येन बोधिसत्तो बोधिया नियतो अनावत्तिधम्मो होती"ति एवमादिना खन्तिपारमियं पच्चवेक्खणा वेदितब्बा।
तथा "सच्चेन विना सीलादीनं असम्भवतो, पटिञानुरूपं पटिपत्तिया अभावतो च सच्चधम्मातिक्कमे च सब्बपापधम्मानं समोसरणतो, असच्चसन्धस्स अप्पच्चयिकभावतो, आयतिञ्च अनादेय्यवचनतावहनतो, सम्पन्नसच्चस्स च सब्बगुणाधिट्ठानभावतो, सच्चाधिट्ठानेन सब्बबोधिसम्भारानं पारिसुद्धिपारिपूरिसमन्वायतो, सभावधम्माविसंवादनेन सब्बबोधिसम्भारकिच्चकरणतो, बोधिसत्तपटिपत्तिया च परिनिप्फत्तितो''तिआदिना सच्चपारमिया सम्पत्तियो पच्चवेक्खितब्बा ।
तथा “दानादीसु दळहसमादानं, तम्पटिपक्खसन्निपाते च नेसं अचलावत्थानं, तत्थ च थिरभावं विना न दानादिसम्भारा सम्बोधिनिमित्ता सम्भवन्ती"तिआदिना अधिटाने गुणा पच्चवेक्खितब्बा।
तथा “अत्तहितमत्ते अवतिद्वन्तेनापि सत्तेसु हितचित्ततं विना न सक्का
73
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org