________________
७२
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
वीरियेन सक्का समधिगन्तुं, किमेत्थ दुक्कर''न्ति च एवमादिना नयेन वीरियस्स गुणापच्चवेक्खितब्बा।
तथा “खन्ति नामायं निरवसेसगुणपटिपक्खस्स कोधस्स विधमनतो गुणसम्पादने साधूनमप्पटिहतमायुधं, पराभिभवने समत्थानं अलङ्कारो, समणब्राह्मणानं बलसम्पदा, कोधग्गिविनयनी उदकधारा, कल्याणस्स कित्तिसद्दस्स सञ्जातिदेसो, पापपुग्गलानं वचीविसवूपसमकरो मन्तागदो, संवरे ठितानं परमा धीरपकति, गम्भीरासयताय सागरो, दोसमहासागरस्स वेला, अपायद्वारस्स पिधानकवाट, देवब्रह्मलोकानं आरोहणसोपानं, सब्बगुणानं अधिवासनभूमि, उत्तमा कायवचीमनोविसुद्धी"ति मनसि कातब् । अपि च "एते सत्ता खन्तिसम्पत्तिया अभावतो इध चेव तपन्ति, परलोके च तपनीयधम्मानुयोगतो"ति च “यदिपि परापकारनिमित्तं दुक्खं उप्पज्जति, तस्स पन दुक्खस्स खेत्तभूतो अत्तभावो, बीजभूतञ्च कम्मं मयाव अभिसङ्खत"न्ति च "तस्स दुक्खस्स आणण्यकारणमेत"न्ति च “अपकारके असति कथं महं खन्तिसम्पदा सम्भवतीति च “यदिपायं एतरहि अपकारको, अयं नाम पुब्बे अनेन मय्हं उपकारो कतो''ति च “अपकारो एव वा खन्तिनिमित्तताय उपकारो"ति च "सब्बेपिमे सत्ता मव्हं पुत्तसदिसा, पुत्तकतापराधेसु च को कुज्झिस्सती"ति च "येन कोधभूतावेसेन अयं महं अपरज्झति, सो कोधभूतावेसो मया विनेतब्बो'"ति च “येन अपकारेन इदं महं दुक्खं उप्पन्नं, तस्स अहम्पि निमित्त"न्ति च “येहि धम्मेहि अपराधो कतो, यत्थ च कतो, सब्बेपि ते तस्मिंयेव खणे निरुद्धा, कस्सिदानि केन कोधो कातब्बो''ति च "अनत्तताय सब्बधम्मानं को कस्स अपरज्झती''ति च पच्चवेक्खन्तेन खन्तिसम्पदा ब्रूहेतब्बा।
यदि पनस्स दीघरत्तं परिचयेन परापकारनिमित्तको कोधो चित्तं परियादाय तितुय्य, इति पटिसञ्चिक्खितब्बं "खन्ति नामेसा परापकारस्स पटिपक्खपटिपत्तीनं पच्चुपकारकारण"न्ति च "अपकारो च मय्हं दुक्खुप्पादनेन दुक्खुपनिसाय सद्धाय, सब्बलोके अनभिरतिसञाय च पच्चयो''ति च “इन्द्रियपकतिरेसा, यदिदं इट्ठानिट्ठविसयसमायोगो, तत्थ अनिट्ठविसयसमायोगो मय्हं न सियाति तं कुतेत्थ लब्भा"ति च “कोधवसिको सत्तो कोधेन उम्मत्तो विक्खित्तचित्तो, तत्थ किं पच्चपकारेना'"ति च “सब्बे पिमे सत्ता सम्मासम्बुद्धेन ओरसपुत्ता विय परिपालिता, तस्मा न तत्थ मया चित्तकोपोपि कातब्बो''ति च "अपराधके च सति गुणे गुणवति मया न कोपो कातब्बो"ति च "असति गुणे विसेसेन करुणायितब्बो"ति च "कोपेन च मय्हं
72
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org