________________
चूळसीलवण्णना
खन्तिसम्पत्तिया परिब्रूहनवसेन अस्सा थिरभावाय संवत्तन्ति । पञ्ञवा एव ती सच्चा तेसं कारणानि परिपक्खे च यथाभूतं जानित्वा परेसं अविसंवादको होति । तथा पञ्ञाबलेन अत्तानं उपत्थम्भत्वा धितिसम्पदाय सब्बपारमीसु अचलसमादानाधिट्ठानो होति, पञ्ञवा एव च पियमज्झत्तवेरीविभागं अकत्वा सब्बत्थ हितूपसंहारकुसलो होति । तथा पञ्ञवसेन लाभादिलोकधम्मसन्निपाते निब्बिकारताय मज्झत्तो होति । एवं सब्बासं पारमीनं पञ्ञव पारिसुद्धिहेतूति पञ्ञगुणा पच्चवेक्खितब्बा ।
(१.७-७)
अपिच पञ्ञाय विना न दस्सनसम्पत्ति, अन्तरेन च दिट्ठिसम्पदं न सीलसम्पदा, सीलदिट्ठिसम्पदारहितस्स न समाधिसम्पदा, असमाहितेन च न सक्का अत्तहितमत्तम्पि साधेतुं, पगेव उक्कंसगतं परहितन्ति परहिताय पटिपन्नेन " ननु तया सक्कच्चं पञ्ञपारिसुद्धियं आयोगो करणीयो "ति बोधिसत्तेन अत्ता ओवदितब्बो । पञ्ञानुभावेन ि महासत्तो चतुरधिट्ठानाधिट्ठितो चतूहि सङ्ग्रहवत्थूहि (दी० नि० ३.२१०, ३१३; अ० नि० १.१०.३२) लोकं अनुग्गण्हन्तो सत्ते निय्यानिकमग्गे अवतारेति, इन्द्रियानि च नेसं परिपाचेति । तथा पञ्ञबलेन खन्धायतनादीसु पविचयबहुलो पवत्तिनिवत्तियो याथावतो परिजानन्तो दानादयो गुणे विसेसनिब्बेधभागियभावं नयन्तो बोधिसत्तसिक्खाय परिपूरकारी होतीति एवमादिना अनेकाकारवोकारे पञ्ञगुणे ववत्थपेत्वा पञ्ञापारमी अनुब्रूहेतब्बा
तथा दिस्समानपारानिपि लोकयानि कम्मानि निहीनवीरियेन पापुणितुं असक्कुणेय्यानि, अगणितखेदेन पन आरद्धवीरियेन दुरधिगमं नाम नत्थि । निहीनवीरियो हि “संसारमहोघतो सब्बसत्ते सन्तारेस्सामी' 'ति आरभितुमेव न सक्कुणोति । मज्झिमो आरभित्वा अन्तरावोसानमापज्जति । उक्कट्ठवीरियो पन अत्तसुखनिरपेक्खो आरम्भपारं अधिगच्छतीति वीरियसम्पत्ति पच्चवेक्खितब्बा । अपिच " यस्स अत्तनोयेव संसारपङ्कतो समुद्धरणत्थमारम्भो, तस्सापि वीरियस्स सिथिलभावेन मनोरथानं मत्थकप्पत्ति न सक्का सम्भावेतुं, पगेव सदेवकस्स लोकस्स समुद्धरणत्थं कताभिनीहारेना " ति च " रागादीनं दोसगणानं मत्तमहागजानं विय दुन्निवारयभावतो, तन्निदानानञ्च कम्मसमादानानं उक्खित्तासिकवधकसदिसभावतो, तन्निमित्तानञ्च दुग्गतीनं सब्बदा विवटमुखभावतो, तत्थ नियोजकानञ्च पापमित्तानं सदा सन्निहितभावतो, तदोवादकारिताय च बालस्स पुथुज्जनभावस्स सति सम्भवे युत्तं सयमेव संसारदुक्खतो निस्सरितु "न्ति च "मिच्छावितक्का वीरियानुभावेन दूरी भवन्तीति च "यदि पन सम्बोधि अत्ताधीनेन
Jain Education International
७१
71
For Private & Personal Use Only
www.jainelibrary.org