________________
७०
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
तथा “सम्बाधो घरावासो रजोपथो"तिआदिना (दी० नि० १.१९१; म० नि० १.२९१; सं० नि० १.२.१५४; म० नि० २.१०) घरावासे “अट्ठिकङ्कलूपमा कामा"तिआदिना (म० नि० १.२३४; पाचि० ४१७; महानि० ३, ६), "मातापि पुत्तेन विवदती"तिआदिना (म० नि० १.१६८, १७८) च कामेसु “सेय्यथापि पुरिसो इणं आदाय कम्मन्ते पयोजेय्या'तिआदिना (दी० नि० १.२१८) कामच्छन्दादीसु आदीनवदस्सनपुब्बङ्गमा वुत्तविपरियायेन "अब्भोकासो पब्बज्जा"तिआदिना (दी० नि० १.१.९१; सं० नि० १.१५४) पब्बज्जादीसु आनिसंसपटिसङ्खावसेन नेक्खम्मपारमियं पच्चवेक्खणा वेदितब्बा। अयमेत्थ सङ्खपत्थो, वित्थारो पन दुक्खक्खन्ध (म० नि० १.१६३) वीमंससुत्तादि (म० नि० १.४८७) वसेन दुक्खक्खन्धआसिविसोपमसुत्तादिवसेन (चरिया० पि० अट्ठ० पकिण्णककथाय) वेदितब्बो ।
तथा “पाय विना दानादयो धम्मा न विसुज्झन्ति, यथासकं ब्यापारसमत्था च न होन्तीति पागुणा मनसि कातब्बा । यथेव हि जीवितेन विना सरीरयन्तं न सोभति, न च अत्तनो किरियासु पटिपत्तिसमत्थं होति, यथा च चक्खादीनि इन्द्रियानि विज्ञाणेन विना यथासकं विसयेसु किच्चं कातुं नप्पहोन्ति, एवं सद्धादीनि इन्द्रियानि पञआय विना सकिच्चपटिपत्तियं असमत्थानीति परिच्चागादिपटिपत्तियं पञआ पधानकारणं । उम्मीलितपञाचक्खुका हि महासत्ता अत्तनो अङ्गपच्चङ्गानिपि दत्वा अनत्तुक्कंसका, अपरवम्भका च होन्ति, भेसज्जरुक्खा विय विकप्परहिता कालत्तयेपि सोमनस्सजाता । पावसेन उपायकोसल्लयोगतो परिच्चागो परहितप्पवत्तिया दानपारमिभावं उपेति । अत्तत्थहि दानं वुड्डिसदिसं होति ।
तथा पञ्जाय अभावेन तण्हादिसंकिलेसावियोगतो सीलस्स विसुद्धियेव न सम्भवति, कुतो सब्ब गुणाधिट्ठानभावो । पञवा एव च घरावासे कामगुणेसु संसारे च आदीनवं, पब्बज्जाय झानसमापत्तियं निब्बाने च आनिसंसं सुट्टु सल्लक्खेन्तो पब्बजित्वा झानसमापत्तियो निब्बत्तेत्वा निब्बाननिन्नो, परे च तत्थ पतिठ्ठपेतीति ।
वीरियञ्च पारहितं यदिच्छितमत्थं न साधेति दुरारम्भभावतो। वरमेव हि अनारम्भो दुरारम्भतो, पञ्जासहितेन पन वीरियेन न किञ्चि दुरधिगमं उपायपटिपत्तितो । तथा पञवा एव परापकारादिअधिवासकजातियो होति, न दुप्पो । पञ्जाविरहितस्स च परेहि उपनीता अपकारा खन्तिया पटिपक्खमेव अनुब्रूहेन्ति, पञवतो पन ते
70
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org