________________
(१.७-७)
चूळसीलवण्णना
निहीनजच्चोपि सीलवा खत्तियमहासालादीनं पूजनीयो होतीति कुलसम्पत्तिं अतिसेति सीलसम्पदा, "तं किं मञ्जसि महाराज, इध ते अस्स पुरिसो दासो कम्मकरो"तिआदि (दी० नि० १.१८३) वचनञ्वेत्थ साधकं । चोरादीहि असाधारणतो, परलोकानुगमनतो, महप्फलभावतो, समथादिगुणाधिट्ठानतो च बाहिरधनं अतिसेति सीलं, परमस्स चित्तिस्सरियस्स अधिट्ठानभावतो खत्तियादीनं इस्सरियं अतिसेति सीलं। सीलनिमित्तहि तंतसत्तनिकायेसु सत्तानं इस्सरियं वस्ससतदीघप्पमाणतो जीविततो एकाहम्पि सीलवतो जीवितस्स विसिट्ठतावचनतो, सति च जीविते सिक्खानिक्खेपस्स मरणतावचनतो सीलं जीविततो विसिठ्ठतरं । वेरीनम्पि मनुञभावावहनतो, जरारोगविपत्तीहि अनभिभवनीयतो च रूपसम्पत्तिं अतिसेति सीलं। पासादहम्मियादिवानविसेसे, राजयुवराजसेनापतिआदिवानविसेसे च अतिसेति सीलं सुखविसेसाधिट्ठानभावतो। सभावसिनिः सन्तिकावचरेपि बन्धुजने मित्तजने च अतिसेति एकन्तहितसम्पादनतो, परलोकानुगमनतो च । “न तं माता पिता कयिरा"तिआदि (ध० प० ४३) वचनञ्चेत्थ साधकं। तथा हत्थिअस्सरथादिभेदेहि, मन्तागदसोत्थानप्पयोगेहि च दुरारक्खं अत्तानं आरक्खभावेन सीलमेव विसिट्टतरं अत्ताधीनतो, अपराधीनतो, महाविसयतो च । तेनेवाह "धम्मो हवे रक्खति धम्मचारिन्तिआदि (जा० १.९.१०२)। एवमनेकगुणसमन्नागतं सीलन्ति पच्चवेक्खन्तस्स अपरिपुण्णा चेव सीलसम्पदा पारिपूरिं गच्छति अपरिसुद्धा च पारिसुद्धिं ।
सचे पनस्स दीघरत्तं परिचयेन सीलपटिपक्खा धम्मा दोसादयो अन्तरन्तरा उप्पज्जेय्यु, तेन बोधिसत्तपटिओन एवं पटिसञ्चिक्खितब्बं “ननु तया सम्बोधाय पणिधानं कतं, सीलविकलेन च न सक्का लोकियापि सम्पत्तियो पापुणितुं, पगेव लोकुत्तरा, सब्बसम्पत्तीनं पन अग्गभूताय सम्मासम्बोधिया अधिट्ठानभूतेन सीलेन परमुक्कंसगतेन भवितब्बं । तस्मा 'किकीव अण्ड'न्तिआदिना (विसुद्धि० १.१९; दी० नि० अट्ठ० १.७) वुत्तनयेन सम्मा सीलं परिरक्खन्तेन सुटु तया पेसलेन भवितब् । अपि च तया धम्मदेसनाय यानत्तये सत्तानं अवतारणपरिपाचनानि कातब्बानि, सीलविकलस्स च वचनं न पच्चेतबं होति असप्पायाहारविचारस्स विय वेज्जस्स तिकिच्छनं, तस्मा कथाहं सद्धेय्यो हत्वा सत्तानं अवतारणपरिपाचनानि करेय्य'न्ति सभावपरिसुद्धसीलेन भवितब्बं । किञ्च "झानादिगुणविसेसयोगेन मे सत्तानं उपकारकरणसमत्थता, पञापारमीआदिपरिपूरणञ्च, झानादयो च गुणा सीलपारिसुद्धिं विना न सम्भवन्तीति सम्मदेव सील परिसोधेतब्बं ।
69
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org