________________
६८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
आयापायुपायकोसल्लसमन्नागमेन भिय्योसो मत्ताय देय्यधम्मपरिच्चागेन, अभयदानसद्धम्मदानेहि च सब्बसत्ते अनुग्गण्हितुं समत्थो होतीति । अयं ताव दानपारमियं पच्चवेक्षणानयो ।
सीलपारमियं पन एवं पच्चवेक्खितब्बं - इदहि सीलं नाम गङ्गोदकादीहि विसोधेतुं असक्कुणेय्यस्स दोसमलस्स विक्खालनजलं, हरिचन्दनादीहि विनेतुं असक्कुणेय्यरागादिपरिळाहविनयनं, हारमकुटकुण्डलादीहि पचुरजनालङ्कारेहि असाधारणो साधूनं अलङ्कारविसेसो, सब्बदिसावायनतो अकित्तिमो, सब्बकालानुरूपो च सुरभिगन्धो, खत्तियमहासालादीहि देवताहि च वन्दनीयादिभावावहनतो परमो वसीकरणमन्तो, चातुमहाराजिकादि देवलोकारोहनसोपानपन्ति, झानाभिञानं अधिगमुपायो, निब्बानमहानगरस्स सम्पापकमग्गो, सावकबोधिपच्चेकबोधिसम्मासम्बोधीनं पतिट्ठानभूमि, यं यं वा पनिच्छितं पत्थितं, तस्स तस्स समिज्झनूपायभावतो चिन्तामणिकप्परुक्खादिके च अतिसेति । वुत्तज्हेतं भगवता “इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ता"ति (अ० नि० ३.८.३५)। अपरम्पि वुत्तं “आकङ्ग्रेय्य चे भिक्खवे भिक्खु सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चाति, सीलेस्वेवस्स परिपूरकारी"तिआदि (म० नि० १.६१), तथा “अविप्पटिसारत्थानि खो आनन्द कुसलानि सीलानी''ति (अ० नि० ३.१०.१; ११.१), "पञ्चिमे गहपतयो आनिसंसा सीलवतो सीलसम्पदाया"ति (दी० नि० २.१५०; उदा० ७६; महाव० १८५) सुत्तानञ्च वसेन सीलस्स गुणा पच्चवेक्खितब्बा, तथा अग्गिक्खन्धोपमसुत्तादीनं (अ० नि० २.७.७२) वसेन सीलविरहे आदीनवा।
पीतिसोमनस्सनिमित्ततो, अत्तानुवादपरानुवाददण्डदुग्गतिभयाभावतो, विहि पासंसभावतो, अविप्पटिसारहेतुतो, सोत्थिट्ठानतो, अभिजनसापतेय्याधिपतेय्यायुरूपट्ठानबन्धुमित्तसम्पत्तीनं अतिसयनतो च सीलं पच्चवेक्खितब्बं । सीलवतो हि अत्तनो सीलसम्पदाहेतु महन्तं पीतिसोमनस्सं उप्पज्जति “कतं वत मया कुसलं, कतं कल्याणं, कतं भीरुत्ताण''न्ति । तथा सीलवतो अत्ता न उपवदति, न परे विञ्जू, दण्डदुग्गतिभयानं सम्भवोयेव नत्थि, “सीलवा पुरिसपुग्गलो कल्याणधम्मोति विझूनं पासंसो होति । तथा सीलवतो स्वायं “कतं वत मया पापं, कतं लुई, कतं किब्बिस"न्ति दुस्सीलस्स विप्पटिसारो उप्पज्जति, सो न होति। सीलञ्च नामेतं अप्पमादाधिट्ठानतो, भोगब्यसनादिपरिहारमुखेन महतो अत्थस्स साधनतो, मङ्गलभावतो च परमं सोत्थिट्टानं,
68
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org