________________
(१.७-७)
चूळसीलवण्णना
६५
होति, पञ्जाय तत्र नाभिरमति । पाय च सब्बत्थ विरज्जति, करुणानुगतत्ता न च न सब्बेसं अनुग्गहाय पवत्तो, करुणाय सब्बेपि अनुकम्पति, पञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो। पाय च अहंकारममंकाराभावो, करुणाय आलसियदीनताभावो । तथा पाकरुणाहि यथाक्कम अत्तपरनाथता, धीरवीरभावो, अनत्तन्तपअपरन्तपता, अत्तहितपरहितनिप्फत्ति, निब्भयाभिंसनकभावो, धम्माधिपतिलोकाधिपतिता, कतञ्जपुब्बकारिभावो, मोहतण्हाविगमो, विज्जाचरणसिद्धि, बलवेसारज्जनिष्फत्तीति सब्बस्सापि पारमिताफलस्स विसेसेन उपायभावतो पञआकरुणा पारमीनं पच्चयो। इदञ्च द्वयं पारमीनं विय पणिधानस्सापि पच्चयो ।
तथा उस्साहउम्मङ्गअवत्थानहितचरिया च पारमीनं पच्चयोति वेदितब्बा, या बुद्धभावस्स उप्पत्तिट्ठानताय "बुद्धभूमियो"ति पवुच्चन्ति । यथाह -
“कति पन भन्ते बुद्धभूमियो ? चतस्सो खो सारिपुत्त बुद्धभूमियो। कतमा चतस्सो ? उस्साहो. च होति वीरियं, उमङ्गो च होति पञआभावना, अवत्थानञ्च होति अधिट्ठानं, मेत्ताभावना च होति हितचरिया । इमा खो सारिपुत्त चतस्सो बुद्धभूमियो''ति (सु० नि० अट्ठ० १.खग्गविसाणसुत्तवण्णनायम्पि)।
तथा नेक्खम्मपविवेकअलोभादोसामोहनिस्सरणप्पभेदा छ अज्झासया । वुत्तव्हेतं -
"नेक्खम्मज्झासया च बोधिसत्ता कामे दोसदस्साविनो, पविवेक...पे०... सङ्गणिकाय, अलोभ...पे०... लोभे, अदोस...पे०... दोसे, अमोह...पे०... मोहे, निस्सरणज्झासया च बोधिसत्ता सब्बभवेसु दोसदस्साविनो''ति (विसुद्धि० अट्ठ० १.४९ वाक्यखन्धेपि)।
तस्मा एते बोधिसत्तानं छ अज्झासया दानादीनं पच्चयाति वेदितब्बा। न हि लोभादीसु आदीनवदस्सनेन, अलोभादिअधिकभावेन च विना दानादिपारमियो सम्भवन्ति । अलोभादीनहि अधिकभावेन परिच्वागादिनिन्नचित्तता अलोभज्झासयादिताति । यथा चेते, एवं दानज्झासयतादयोपि । यथाह -
“कति पन भन्ते बोधाय चरन्तानं बोधिसत्तानं अज्झासया ? दस खो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org