________________
६६
दीघनिकाये सीलक्खन्धवग्गटीका
सारिपुत्त बोधाय चरन्तानं बोधिसत्तानं अज्झासया । कतमे दस ? दानज्झासया सारिपुत्त बोधिसत्ता मच्छेरे दोसदस्साविनो, सील...पे०... उपेक्खज्झासया सारिपुत्त बोधिसत्ता सुखदुक्खेसु दोसदस्साविनो 'ति ।
एतेसु हि मच्छेर असंवरकामविचिकिच्छाकोसज्ज अक्खन्तिविसंवादअनधिट्ठानब्यापादसुखदुक्खसङ्घातेसु आदीनवदरसनपुब्बङ्गमा दानादिनिन्नचित्ततासङ्घाता दानज्झासयतादयो दानादिपारमीनं निब्बत्तिया कारणन्ति । तथा अपरिच्चागपरिच्चागादीसु यथाक्कमं आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयो ।
तत्थायं पच्चवेक्खणाविधि -
खेत्तवत्थुहिरञ्ञसुवण्णगोमहिंसदासिदासपुत्तदारादिपरिग्गहब्यासत्तचित्तानं सत्तानं खेत्तादीनं वत्थुकामभावेन बहुपत्थनीयभावतो, राजचोरादिसाधारणभावतो, विवादाधिट्टानतो, सपत्तकरणतो, निस्सारतो, पटिलाभपरिपालनेसु परविहेठनहेतुतो, विनासनिमित्तञ्च सोकादिअनेकविहितब्यसनावहतो, तदासत्तिनिदानञ्च मच्छेरमलपरियुट्ठितचित्तानं अपायूपपत्तिसम्भवतोति एवं विविधविपुलानत्थावहा ते अत्था नाम, तेसं परिच्चागोयेवेको सोत्थिभावोति परिच्चागे अप्पमादो करणीयो ।
44
अपिच “याचको याचमानो अत्तनो गुहस्स आचिक्खनतो मय्हं विस्सासिको' 'ति च " पहाय गमनीयं अत्तनो सन्तकं गहेत्वा परलोकं याहीति मय्हं उपदेसको "ति च 'आदित्ते विय अगारे मरणग्गिना आदित्ते लोके ततो मय्हं सन्तकस्स अपवाहकसहायो’ति च 'अपवाहितस्स चस्स निज्झायनिक्खेपट्ठानभूतो "ति च ‘“दानसङ्घाते कल्याणकम्मस्मिं सहायभावतो, सब्बसम्पत्तीनं अग्गभूताय परमदुल्लभाय बुद्धभूमिया सम्पत्तिहेतुभावतो. च परमो कल्याणमित्तो" ति च पच्चवेक्खितब्बं ।
40
Jain Education International
(१.७–७)
तथा “उळारे कम्मनि अनेनाहं सम्भावितो, तस्मा सा सम्भावना अवितथा कातब्बा "ति च “एकन्तभेदिताय जीवितस्स अयाचितेनपि मया दातब्बं पगेव याचितेना”ति च ‘“उळारज्झासयेहि गवेसित्वापि दातब्बो, सयमेवागतो मम पुञ्ञेनाति च " याचकस्स दानापदेसेन मय्हमेवायमनुग्गहो" ति च " अहं विय अयं सब्बोपि लोको मया अनुग्गहेतब्बो "ति च 'असति याचके कथं मय्हं दानपारमी पूरेय्या "ति च “याचकानमेवत्थाय मया सब्बो परिग्गहेतब्बो "ति च " अयाचित्वा मम सन्तकं याचका सयमेव कदा गण्हेय्यु "न्ति च " कथमहं याचकानं पियो चस्सं मनापो 'ति च " कथं वा
"4
66
For Private & Personal Use Only
www.jainelibrary.org