________________
वीरियं,
तदादीनवविभावनरसं, ततो एव विमुखभावपच्चुपट्ठानं, संवेगपदट्ठानं । यथासभावपटिवेधलक्खणा पञ्ञा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय, समाधिपदट्ठाना, चतुसच्चपदट्ठाना वा । उस्साह लक्खणं उपत्थम्भनरसं, असंसीदनपच्चुपट्ठानं, वीरियारम्भवत्थु (अ० नि० ३.८.८०) पदट्ठानं, संवेगपदट्ठानं वा । खमनलक्खणा खन्ति, इट्ठानिट्ठसहनरसा, अधिवासनपच्चुपट्ठाना, अविरोधपच्चुपट्ठाना वा, यथाभूतदस्सनपदट्ठाना । अविसंवादनलक्खणं सच्च, याथावविभावनरसं [यथासभावविभावनरसं चरिया० पि० अट्ठ० पतिण्णककथाय ) ], साधुतापच्चुपट्ठानं, सोरच्चपदट्ठानं । बोधिसम्भारेसु अधिट्ठानलक्खणं अधिट्ठानं, तेसं पटिपक्खाभिभवनरसं, तत्थ अचलतापच्चुपट्ठानं, बोधिसम्भारपदट्ठानं । हिताकारप्पवत्तिलक्खणा मेत्ता, हितूपसंहाररसा, आघातविनयनरसा वा, सोम्मभावपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना । मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खा, समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, कम्मस्सकतापच्चवेक्खणपदट्ठाना । एत्थ च करुणूपायकोसल्लपरिग्गहितता दानादीनं परिच्चागादिलक्खणस्स विसेसनभावेन वत्तब्बा, यतो तानि पारमीसङ्ख्यं लभन्तीति ।
६४
1
दीघनिकाये सीलक्खन्धवग्गटीका
Jain Education International
को पच्चयोति अभिनीहारो पच्चयो । यो हि अयं “ मनुस्सत्तं लिङ्गसम्पत्ती' 'तिआदि ( बुद्ध० वं० २.५९) अट्ठधम्मसमोधानसम्पादितो “तिण्णो तारेय्यं, मुत्तो मोचेय्यं, बुद्धो बोधेय्यं, सुद्धो सोधेय्यं, दन्तो दमेय्यं, सन्तो समेय्यं, अस्सत्थो अस्सासेय्यं, परिनिब्बुतो परिनिब्बापेय्य 'न्तिआदिना (चरिया० पि० अट्ठ० पकिण्णककथाय) पवत्तो अभिनीहारो, सो अविसेसेन सब्बपारमीनं पच्चयो । तप्पवत्तिया हि उद्धं पारमीनं पविचयुपट्ठानसमादानाधिट्ठाननिप्फत्तियो महापुरिसानं सम्भवन्ति ।
यथा च अभिनीहारो, एवं महाकरुणा, उपायकोसल्लञ्च । तत्थ उपायकोसल्लं नाम दानादीनं बोधिसम्भारभावस्स निमित्तभूता पञ्ञा, याहि करुणूपायकोसल्लताहि महापुरिसानं अत्तसुखनिरपेक्खता, निरन्तरं परहितकरणपसुतता, सुदुक्करेहिपि महाबोधिसत्त विसादाभावो, पसादसम्बुद्धिदस्सनसवनानुस्सरणावत्थासुपि सत्तानं हितसुखपटिलाभहेतुभावो च सम्पज्जति । तथा हि पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकम्मसिद्धि । पञ्ञाय सयं तरति, करुणाय परे तारेति । पञ्ञाय परदुक्खं परिजानाति, करुणाय परदुक्खपटिकारं आरभति । पञ्ञाय च दुक्खे निब्बिन्दति, करुणाय दुक्खं सम्पटिच्छति । तथा पञ परिनिब्बानाभिमुखो होति, करुणाय तं न पापुणाति । तथा करुणाय संसाराभिमुखो
(१.७-७)
64
For Private & Personal Use Only
www.jainelibrary.org