________________
(१.७-७)
चूळसीलवण्णना
निच्चलोव पवत्तति । आणसच्चं वत्वा सम्भारेसु पवत्तिनिट्ठापनवचनतो । यथाभूतञाणवा हि बोधिसम्भारेसु अधितिट्ठति, ते च निट्ठापेति पटिपक्खेहि अकम्पियभावतोति सच्चस्स अनन्तरं अधिद्वानं वुत्तं । मेत्ताय परहितकरणसमादानाधिट्ठानसिद्धितो, अधिट्ठानं वत्वा हितूपसंहारवचनतो । बोधिसम्भारे हि अधितिट्ठमानो मेत्ताविहारी होति । अचलाधिट्ठानस्स समादानाविकोपनतो, समादानसम्भवतो च अधिट्ठानस्स अनन्तरं मेत्ता वुत्ता। उपेक्खाय मेत्ताविसुद्धितो, सत्तेसु हितूपसंहारं वत्वा तदपराधेसु उदासीनतावचनतो, मेत्ताभावनं वत्वा तन्निस्सन्दभावनावचनतो, “हितकामसत्तेपि उपेक्खको''ति अच्छरियगुणभाववचनतो च मेत्ताय अनन्तरं उपेक्खा वुत्ताति एवमेतासं कमो वेदितब्बो।
कानि लक्खणरसपच्चुपवानपदवानानीति ? एत्थ अविसेसेन ताव सब्बापि पारमियो परानुग्गहलक्खणा, परेसं उपकारकरणरसा, अविकम्पनरसा वा, हितेसितापच्चुपट्टाना, बुद्धत्तपच्चुपट्टाना वा, महाकरुणापदट्ठाना, करुणूपायकोसल्लपदट्ठाना वा।
विसेसेन पन यस्मा करुणूपायकोसल्लपरिग्गहिता अत्तुपकरणपरिच्चागचेतना दानपारमिता। करुणूपायकोसल्लपरिग्गहितं कायवचीसुचरितं अत्थतो अकत्तब्बविरति, कत्तब्बकरणचेतनादयो च सीलपारमिता। करुणूपायकोसल्लपरिग्गहितो आदीनवदस्सनपुब्बङ्गमो कामभवेहि निक्खमनचित्तुप्पादो नेक्खम्मपारमिता। करुणूपायकोसल्लपरिग्गहितो धम्मानं सामञविसेसलक्खणावबोधो पञापारमिता। करुणूपायकोसल्लपरिग्गहितो कायचित्तेहि परहितारम्भो वीरियपारमिता। करुणूपायकोसल्लपरिग्गहितं सत्तसङ्खारापराधसहनं अदोसप्पधानो तदाकारप्पवत्तो चित्तुप्पादो खन्तिपारमिता। करुणूपायकोसल्लपरिग्गहितं विरतिचेतनादिभेदं अविसंवादनं सच्चपारमिता। करुणूपायकोसल्लपरिग्गहितं अचलसमादानाधिट्टानं तदाकारप्पवत्तो चित्तुप्पादो अधिद्वानपारमिता। करुणूपायकोसल्लपरिग्गहितो लोकस्स हितूपसंहारो अत्थतो अब्यापादो मेत्तापारमिता। करुणूपायकोसल्लपरिग्गहिता अनुनयपटिघविद्वंसिनी इट्टानिढेसु सत्तसङ्खारेसु समप्पवत्ति उपेक्खापारमिता।
तस्मा परिच्चागलक्खणं दानं, देय्यधम्मे लोभविद्धंसनरसं, अनासत्तिपच्चुपट्टानं, भवविभवसम्पत्तिपच्चुपट्टानं वा, परिच्चजितब्बवत्थुपदट्ठानं । सीलनलक्खणं सीलं, समाधानलक्खणं, पतिट्ठानलक्खणञ्चाति वुत्तं होति । दुस्सील्यविद्धंसनरसं, अनवज्जरसं वा, सोचेय्यपच्चुपट्टानं, हिरोत्तप्पपदट्ठानं । कामतो भवतो च निक्खमनलक्खणं नेक्खम्मं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org