________________
w
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
न पन सब्बत्थ, सब्बदा चाति केचि । अपरे पन न सत्तेसु उपेक्खका, सत्तकतेसु पन विप्पकारेसु उपेक्खका होन्तीति ।
अपरो नयो - पचुरजनेसुपि पवत्तिया सब्बसत्तसाधारणत्ता, अप्पफलत्ता, सुकरत्ता च आदिम्हि दानं वुत्तं । सीलेनदायकपटिग्गाहकसुद्धितो, परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानस्स अनन्तरं सीलं वुत्तं । नेक्खम्मेन सीलसम्पत्तिसिद्धितो, कायवचीसुचरितं वत्वा मनोसुचरितवचनतो, विसुद्धसीलस्स सुखेनेव झानसमिज्झनतो, कम्मापराधप्पहानेन पयोगसुद्धिं वत्वा किलेसापराधप्पहानेन आसयसुद्धिवचनतो, वीतिक्कमप्पहानेन चित्तस्स परियुट्ठानप्पहानवचनतो च सीलस्स अनन्तरं नेक्खम्मं वुत्तं । पञाय नेक्खम्मस्स सिद्धिपरिसुद्धितो, झानाभावे पञ्जाभाववचनतो । समाधिपदट्ठाना हि पञ्जा, पञआपच्चुपट्टानो च समाधि। समथनिमित्तं वत्वा उपेक्खानिमित्तवचनतो, परहितज्झानेन परहितकरणूपायकोसल्लवचनतो च नेक्खम्मस्स अनन्तरं पञ्जा वुत्ता । वीरियारम्भेन पञ्जाकिच्चसिद्धितो, सत्तसुञताधम्मनिज्झानक्खन्तिं वत्वा सत्तहिताय आरम्भस्स अच्छरियतावचनतो, उपेक्खानिमित्तं वत्वा पग्गहनिमित्तवचनतो, निसम्मकारितं वत्वा उट्ठानवचनतो च । निसम्मकारिनो हि उट्टानं फलविसेसमावहतीति पञाय अनन्तरं वीरियं वुत्तं ।
वीरियेन तितिक्खासिद्धितो। वीरियवा हि आरद्धवीरियत्ता सत्तसङ्खारेहि उपनीतं दुक्खं अभिभुय्य विहरति वीरियस्स तितिक्खालङ्कारभावतो। वीरियवतो हि तितिक्खा सोभति । पग्गहनिमित्तं वत्वा समथनिमित्तवचनतो, अच्चारम्भेन उद्धच्चदोसप्पहानवचनतो । धम्मनिज्झानक्खन्तिया हि उद्धच्चदोसो पहीयति। वीरियवतो सातच्चकरणवचनतो । खन्तिबहुलो हि अनुद्धतो सातच्चकारी होति । अप्पमादवतो परहितकिरियारम्भे पच्चुपकारतण्हाभाववचनतो। याथावतो धम्मनिज्झाने हि सति तण्हा न होति । परहितारम्भे परमेपि परकतदुक्खसहनभाववचनतो च वीरियस्स अनन्तरं खन्ति वुत्ता। सच्चेन खन्तिया चिराधिट्ठानतो, अपकारिनो अपकारखन्तिं वत्वा तदुपकारकरणे अविसंवादवचनतो, खन्तिया अपवादवाचाविकम्पनेन भूतवादिताय अविजहनवचनतो, सत्तसुझताधम्मनिज्झानक्खन्तिं वत्वा तदुपब्रहिताणसच्चवचनतो च खन्तिया अनन्तरं सच्चं वुत्तं । अधिट्ठानेन सच्चसिद्धितो। अचलाधिट्ठानस्स हि विरति सिज्झति । अविसंवादितं वत्वा तत्थ अचलभाववचनतो। सच्चसन्धो हि दानादीसु पटिञानुरूपं
62
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org