________________
(१.७–७)
यथा चाह
सत्तानं तत्थ मिनाति हिंसतीति पारमी, महापुरिसो । तस्स भावो, कम्मं वा पारमिता, दानादिकिरियाव । इमिना नयेन पारमीनं सद्दत्थो वेदितब्बो ।
कतिविधाति सङ्क्षेपतो दसविधा, ता पन पाळियं सरूपतो आगतायेव । यथाह -
"विचिनन्तो तदा दक्खिं, पठमं दानपारमि "न्तिआदि (बु० वं० ११६)
-
चूळसीलवण्णना
“कति नु खो भन्ते बुद्धकारका धम्मा ? दस खो सारिपुत्त बुद्धकारका धम्मा । कतमे दस ? दानं खो सारिपुत्त बुद्धकारको धम्मो, सीलं नेक्खम्मं पञ्ञा वीरियं खन्ति सच्चमधिट्टानं मेत्ता उपेक्खा बुद्धकारको धम्मो, इमे खो सारिपुत्त दस बुद्धकारका धम्माति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच
सत्था -
'दानं सीलञ्च नेक्खम्मं, पञ्ञा वीरियेन पञ्चमं । खन्ति सच्चं अधिट्ठानं, मेत्तुपेक्खाति ते दसा 'ति” । ।
६१
केचि पन "छब्बिधा " ति वदन्ति तं एतासं सङ्गहवसेन वृत्तं । सो पन सङ्गहो परतो आविभविस्सति ।
Jain Education International
को तासं कमोति एत्थ कमो नाम देसनाक्कमो सो च पठमसमादानहेतुको, समादानं पविचयहेतुकं, इति यथा आदिम्हि पविचिता समादिन्ना च, तथा देसिता । तत्थ च दानं सीलस्स बहूपकारं सुकरञ्चाति तं आदिम्ह वृत्तं । दानं सीलपरिग्गहितं महफ्फलं होति महानिसंसन्ति दानानन्तरं सीलं वृत्तं । सीलं नेक्खम्मपरिग्गहितं, नेक्खम्मं पञ्ञपरिग्गहितं, पञ्ञा वीरियपरिग्गहिता, वीरियं खन्तिपरिग्गहितं, खन्ति सच्चपरिग्गहिता, सच्चं अधिट्ठानपरिग्गहितं, अधिट्ठानं मेत्तापरिग्गहितं, मत्ता उपेक्खापरिग्गहिता महफ्फला होति महानिसंसाति मेत्तानन्तरं उपेक्खा वृत्ता । उपेक्खा पन करुणापरिग्गहिता, करुणा च उपेक्खापरिग्गहिताति वेदितब्बा । कथं पन महाकारुणिका बोधिसत्ता सत्तेसु उपेक्खका होन्तीति ? उपेक्खितब्बयुत्तेसु कञ्चि कालं उपेक्खका होन्ति,
61
For Private & Personal Use Only
www.jainelibrary.org