________________
५८
दीघनिकाये सीलक्खन्धवग्गटीका
(१.७-७)
अग्गि, वामपादतो उदकं । वामपादतो अग्गि, दक्खिणपादतो उदकं । अङ्गुलगुलेहि अग्गि, अङ्गुलन्तरिकाहि उदकं । अङ्गुलन्तरिकाहि अग्गि, अङ्गुलगुलेहि उदकं । एकेकलोमतो अग्गि, एकेकलोमतो उदकं । लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तती"ति (पटि० म० १.११६)।
अट्ठकथायं पन “एकेकलोमकूपतो"ति आगतं ।
___"छन्नं वण्णानन्ति आदिनयप्पवत्त"न्ति एत्थापि नीलानं पीतकानं लोहितकानं ओदातानं मजिट्टानं पभस्सरानन्ति अयं पाळिसेसो । “सुवण्णवण्णा रस्मियो"ति इदं तासं येभुय्यताय वुत्तं । वित्थारेतब्बन्ति एत्थापि “सत्था तिट्ठति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेती''तिआदिना चतूसु इरियापथेसु एकेकमूलका सत्थुवसेन चत्तारो, निम्मितवसेन चत्तारोति सब्बेव अट्ट वारे वित्थारेतब्बं ।
मधुपायासन्ति मधुसित्तं पायासं। अत्ता मित्तो मज्झत्तो वेरीति चतूसु सीमसम्भेदवसेन चतुरङ्गसमन्नागतं मेत्ताकम्मट्ठानं। "चतुरङ्गसमन्नागत''न्ति इदं पन “वीरियाधिट्ठान"न्ति एतेनापि योजेतब्बं । तत्थ “कामं तचो च न्हारु चा''तिआदिपाळि (म० नि० २.१८४; सं० नि० १.२.२२; अ० नि० १.२.५; अ० नि० ३.८.१३; महानि० १९६) वसेन चतुरङ्गसमन्नागतता वेदितब्बा। "किच्छं वतायं लोको आपन्नो"तिआदिना (दी० नि० २.५७; सं० नि० १.२.४) जरामरणमुखेन पच्चयाकारे आणं ओतारेत्वा। आनापानचतुत्थज्झानन्ति एत्थापि “सब्बबुद्धानं आचिण्ण"न्ति पदं विभत्तिविपरिणामं कत्वा योजेतब्बं । तम्पि हि सब्बबुद्धानं आचिण्णमेवाति वदन्ति । छत्तिंसकोटिसतसहस्समुखेन . महावजिराणगब्भं गण्हापेन्तो विपस्सनं वड्डत्वा। द्वत्तिंसदोणगण्हनप्पमाणं कुण्डं कोलम्बो। दरिभागो कन्दरो। चक्कवाळपादेसु महासमुद्दो चक्कवाळमहासमुद्दो।
"दुवे पुथुज्जना"तिआदि पुथुज्जने लब्भमानविभागदस्सनत्थं वुत्तं, न मूलपरियायवण्णनादीसु विय पुथुज्जनविसेसनिद्धारणत्थं । सब्बोपि हि पुथुज्जनो भगवतो उपरि गुणे विभावेतुं न सक्कोति, तिठ्ठतु पुथुज्जनो, सावकपच्चेकबुद्धानम्पि अविसया बुद्धगुणा | तथा हि वक्खति “सोतापन्ना''तिआदि (दी० नि० अट्ठ० १.८)। वाचुग्गतकरणं उग्गहो। अत्थपरिपुच्छनं परिपुच्छा। अट्ठकथावसेन अत्थस्स सवनं सवनं ।
58
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org