________________
(१.७-७)
चूळसीलवण्णना
अब्भुग्गच्छती''ति (दी० नि० २.१५०; अ० नि० २.५.२१३; महाव० २८५)। पवायतीति पकासति । गन्धाव गन्धजाता।
“अप्पकं बहुक''न्ति इदं पारापारं विय अञमनं उपनिधाय वुच्चतीति आह "उपरिगुणे उपनिधाया"ति । सीलहीति एत्थ हि-सद्दो हेतुअत्थो, तेन इदं दस्सेति “यस्मा सीलं किञ्चापि पतिट्ठाभावेन समाधिस्स बहुकारं, पभावादिगुणविसेसे पनस्स उपनिधाय कलम्पि न उपेति, तथा समाधि च पञ्जाया"ति । तेनेवाह "तस्मा"तिआदि । इदानि "कथ''न्ति पुच्छित्वा समाधिस्स आनुभावं वित्थारतो विभावेति । “अभि...पे०... मूले"ति इदं यमकपाटिहारियस्स सुपाकटभावदस्सनत्थं, अओहि बोधिमूलञातिसमागमादीसु कतपाटिहारियेहि विसेसनत्थञ्च वुत्तं । यमकपाटिहारियकरणत्थाय हि भगवतो चित्ते उप्पन्ने तदनुच्छविकं ठानं इच्छितब्बन्ति रतनमण्डपादि सक्कस्स देवरो आणाय विस्सकम्मुना निम्मितन्ति वदन्ति, भगवताव निम्मितन्ति अपरे । “यो कोचि एवरूपं पाटिहारियं कातुं समत्थो अस्थि चे, आगच्छतू"ति चोदनासदिसत्ता वुत्तं “अत्तादानपरिदीपन"न्ति । तत्थ अत्तादानं अनुयोगो, तित्थियानं तथा कातुं असमत्थत्ता, “करिस्सामा"ति पुब्बे उद्वितत्ता तिथियपरिमद्दन।
उपरिमकायतोतिआदि पटिसम्भिदामग्गे (पटि० म० १.११६) ।
तत्थायं पाळिसेसो
"हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति । पुरथिमकायतो अग्गि, पच्छिमकायतो उदकं । पच्छिमकायतो अग्गि, पुरथिमकायतो उदकं । दक्खिणअक्खितो अग्गि, वामअक्खितो उदकं । वामअक्खितो अग्गि, दक्खिणअक्खितो उदकं । दक्षिणकण्णसोततो अग्गि, वामकण्णसोततो उदकं । वामकण्णसोततो अग्गि, दक्खिणकण्णसोततो उदकं । दक्खिणनासिकासोततो अग्गि, वामनासिकासोततो उदकं । वामनासिकासोततो अग्गि , दक्खिणनासिकासोततो उदकं । दक्षिणअंसकूटतो अग्गि, वामअंसकूटतो उदकं । वामअंसकूटतो अग्गि, दक्खिणअंसकूटतो उदकं । दक्खिणहत्थतो अग्गि, वामहत्थतो उदकं । वामहत्थतो अग्गि, दक्खिणहत्थतो उदकं । दक्खिणपस्सतो अग्गि, वामपस्सतो उदकं । वामपस्सतो अग्गि, दक्षिणपस्सतो उदकं । दक्खिणपादतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org