________________
(१.७-७)
चूळसीलवण्णना
ब्यञ्जनत्थानं सुनिक्खेपसुदस्सनेन धम्मस्स परिहरणं धारणं। एवं सुतधातपरिचितानं मनसानुपेक्खनं पच्चवेक्षणं। बहूनं नानप्पकारानं किलेसानं सक्कायदिट्ठिया च अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्जना। अविघातमेव वा जन-सद्दो वदति । पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू जना सत्थुपटिञा एतेसन्ति पुथुज्जनाति वचनत्थो । पुथु...पे०... अबुद्विताति एत्थ जनेतब्बा, जायन्ति वा एत्थाति जना, गतियो । पुथू जना एतेसन्ति पुथुज्जना। इतो परे जायन्ति एतेहीति जना, अभिसङ्घारादयो । ते एतेसं पुथू विज्जन्तीति पुथुज्जना। अभिसङ्खरणादि अत्थो एव वा जन-सद्दो दट्ठब्बो । कामरागभवरागदिट्ठिअविज्जा ओघा। रागग्गिआदयो सन्तापा। तेयेव, सब्बेपि वा किलेसा परिळाहा। पुथु पञ्चसु कामगुणेसु रत्ताति एत्थ जायतीति जनो, रागो गेधोति एवं आदिको । पुथु जनो एतेसन्ति पुथुज्जना, पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव वा जन-सद्दो दट्ठब्बो। पलिबुद्धाति सम्बुद्धा, उपटुता वा। "पुथून गणनपथमतीतान"न्तिआदिना पुथू जना पुथुज्जनाति दस्सेति ।
येहि गुणविसेसेहि निमित्तभूतेहि भगवति तथागत-सद्दो पवत्तो, तंदस्सनत्थं “अहि कारणेहि भगवा तथागतो"तिआदिमाह । गुणनेमित्तकानेव हि भगवतो सब्बानि नामानि । यथाह
"असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो । गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो"ति ।। (ध० स० अट्ठ० १३१३; उदा० अट्ठ० ५३; पटि० म० अट्ठ० १.१.७६)
तथा आगतोति एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो । सामञ्जजोतनाय विसेसावट्ठानतो पटिपदागमनत्थो आगत-सद्दो, न जाणगमनत्थो "तथलक्खणं आगतो"तिआदीसु (दी० नि० अट्ठ० १.७; म० नि० अट्ठ० १.१२; सं० नि० अट्ठ० २.४.७८; अ० नि० अट्ठ० १.१.१७०; उदा० अट्ठ० १८; पटि० म० अट्ठ० १.१.३७, थेरगा० अट्ठ० १.३; इतिवु० अट्ठ० ३८; महानि० अट्ठ० १४) विय, नापि कायगमनादिअत्थो “आगतो खो महासमणो, मागधानं गिरिब्बजन्तिआदीसु (महाव० ६२) विय । तत्थ यदाकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो, तं करुणापधानत्ता महाकरुणामुखेन पुरिमबुद्धानं आगमनपटिपदं उदाहरणवसेन सामञतो दस्सेन्तो यंतंसद्दानं एकन्तसम्बन्धभावतो "यथा सब्बलोक...पे०... आगता"ति आह । तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org