________________
४६
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१-१)
“यो निन्दियं पसंसति,
तं वा निन्दति यो पसंसियो। विचिनाति मुखेन सो कलिं,
कलिना तेन सुखं न विन्दती''ति ।।
"अम्हाकं आचरियो"तिआदिना ब्रह्मदत्तस्स संवेगुप्पत्तिं, अत्तनो आचरिये कारुञप्पवत्तिञ्च दस्सेत्वा किञ्चापि अन्तेवासिना आचरियस्स अनुकूलेन भवितबं, अयं पन पण्डितजातिकत्ता न एदिसेसु तं अनुवत्ततीति, इदानि तस्स कम्मस्सकतञाणप्पवत्तिं दस्सेन्तो “आचरिये खो पना"तिआदिमाह। वणं भासितुं आरद्धो “अपिनामायं एत्तकेनापि रतनत्तयावण्णतो ओरमेय्या"ति। वण्णीयतीति वण्णो, गुणो। वण्णनं गुणसङ्कित्तनन्ति वण्णो, पसंसा। संजूळ्हाति गन्थिता, निबन्धिताति अत्थो। अतित्थेन पक्खन्दो धम्मकथिकोति न वत्तब्बो अपरिमाणगुणत्ता बुद्धादीनं, निरवसेसानञ्च तेसं इध पकासनं पाळिसंवण्णनायेव सम्पज्जतीति । अनुस्सवादीति एत्थ आदि-सद्देन आकारपरिवितक्कदिट्ठिनिज्झानक्खन्तियो सङ्गण्हाति । अत्तनो थामेन वण्णं अभासि, न पन बुद्धादीनं गुणानुरूपन्ति अधिप्पायो। असङ्ख्यय्यापरिमितप्पभेदा हि बुद्धादीनं गुणा । वुत्तऽहेतं -
"बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञमभासमानो । खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा"ति ।।
इधापि वक्खति “अप्पमत्तकं खो पनेत"न्तिआदि ।
इति ह तेति एत्थ इतीति वुत्तप्पकारपरामसनं । ह-कारो निपातमत्तन्ति आह "एवं ते"ति ।
इरियापथानुबन्धनेन अनुबन्धा होन्ति, न पन सम्मापटिपत्तिअनुबन्धनेनाति अधिप्पायो । तस्मिं कालेति यस्मिं संवच्छरे उतुम्हि मासे पक्खे वा भगवा तं अद्धानमग्गं पटिपन्नो, तस्मिं काले । तेनेव हि किरियाविच्छेददस्सनवसेन "राजगहे पिण्डाय चरती"ति
46
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org