________________
(१.२-२)
परिब्बाजककथावण्णना
वत्तमानकालनिद्देसो कतो । सोति एवं राजगहे वसमानो भगवा । तं दिवसन्ति यं दिवसं अद्धानमग्गपटिपन्नो, तं दिवसं । तं अद्धानं पटिपन्नो नालन्दायं वेनेय्यानं विविध हितसुखनिप्फत् आकङ्क्षमानो मिस्सा च अप्पत्तिया तिविधसीलालङ्कतं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसनं द्वासट्ठिदिट्ठिजालविनिवेठनं दससहस्सिलोकधातुपकम्पनं ब्रह्मजालसुत्तन्तं देसेस्सामीति । एत्तावता " कस्मा पन भगवा तं अद्धानं पटिपन्नो”ति चोदना विसोधिता होति । " कस्मा च सुप्पियो अनुबन्धो 'ति अयं पन चोदना "भगवतो तं मग्गं पटिपन्नभावं अजानन्तो 'ति एतेन विसोधिता होति । न हि सो भगवन्तं दट्टुमेव इच्छतीति । तेनेवाह “सचे पन जानेय्य, नानुबन्धेय्या "ति ।
नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन " छब्बण्णरस्मियो । "समन्ता असीतिहत्थप्पमाणे”ति तासं रस्मीनं पकतिया पवत्तिट्ठानवसेन वुत्तं । " तस्मिं किर समये”ति च तस्मिं अद्धानगमनसमये बुद्धसिरिया अनिगूहितभावदस्सनत्थं वृत्तं । न हि तदा तस्सा निगूहने पक्कुसातिअभिगमनादीसु विय किञ्चिपि कारणं अत्थीति । रतनावेळ रतनवटंसकं । चीनपिट्ठचुण्णं सिन्धनणं
४७
ब्यामप्पभापरिक्खेपविलासिनी च अस्स भगवतो लक्खणमालाति महापुरिसलक्खणानि अञ्ञमञ्ञपटिबद्धत्ता एवमाह । द्वत्तिंसाय चन्दमण्डलानं माला केनचि गन्थेत्वा ठपिता यदि सियाति परिकप्पनवसेनाह “गन्थेत्वा ठपितद्वत्तिंसचन्दमालाया "ति । सिरिं अभिभवन्ती इवाति सम्बन्धो । एस नयो सूरियमालायाति आदीसुपि । महाथेराति महासावके सन्धायाह । एवं गच्छन्तं भगवन्तं भिक्खू च दिस्वा अथ अत्तनो परिसं अवलोकेसीति सम्बन्धी | " यस्मा पनेसा "तिआदिना "कस्मा च सो रतनत्तयस्स अवण्णं भासती "ति चोदनं विसोधेति । इतीति एवं वुत्तप्पकारेनाति अत्थो । इमेहि द्वीहीति लाभपरिवारहानं निगमनवसेन दस्सेति। भगवतो विरोधानुनयाभाववीमंसनत्थं एते अवण्णं वण्णञ्च भासन्तीति अपरे । “ मारेन अन्वाविट्ठा एवं करोन्तीति च वदन्ति ।
Jain Education International
२. अम्बलट्टिकाय अविदूरे भवत्ता उय्यानं अम्बलट्ठिका यथा “वरुणानगरं, गोदागामो 'ति । केचि पन " अम्बलठ्ठिकाति यथावुत्तनयेनेव एकगामी 'ति वदन्ति । तेसं मते अम्बलट्ठिकायन्ति समीपत्थे भुम्मवचनं । राजागारकं वेस्सवणमहाराजदेवायतनन्ति एके । बहुपरिस्सयोति बहुपद्दवो । “सद्धिं अन्तेवासिना ब्रह्मदत्तेन माणवेना "ति वृत्तं सीहळट्ठकथायं । तञ्च खो पाळि आरुळहवसेनेव न पन तदा सुप्पियस्स परिसाय अभावतो । कस्मा
47
For Private & Personal Use Only
www.jainelibrary.org