________________
(१.१-१)
परिब्बाजककथावण्णना
सीलसामञ्जगतो विहरतीति वचनतो पुथुज्जनानम्पि दिविसीलसामञ्चेन संहतभावो लब्भतियेव।
सुप्पियोपि खोति एत्थ खो-सद्दो अवधारणत्यो “अस्सोसि खो"तिआदीसु विय । तेन अद्धानमग्गपटिपन्नो अहोसियेव, नास्स मग्गपटिपत्तिया कोचि अन्तरायो अहोसीति अयमत्थो दीपितो होति । तत्राति वा कालस्स पटिनिद्देसो। सोपि हि "एकं समयन्ति पुब्बे अधिकतो। यहि समयं भगवा अन्तरा राजगहञ्च नाळन्दञ्च अद्धानमग्गपटिपन्नो, तस्मिंयेव समये सुप्पियोपि तं मग्गं पटिपन्नो अवण्णं भासति, ब्रह्मदत्तो च वण्णं भासतीति । परियायति परिवत्ततीति परियायो, वारो । परियायेति देसेतब्बमत्थं पटिपादेतीति परियायो, देसना | परियायति अत्तनो फलं परिग्गहेत्वा पवत्ततीति परियायो, कारणन्ति एवं परियाय-सद्दस्स वारादीसु पवत्ति वेदितब्बा । कारणेनाति कारणपतिरूपकेन । तथा हि वक्खति “अकारणमेव कारणन्ति वत्वा"ति । कस्मा पनेत्थ “अवण्णं भासती"ति, “वण्णं भासती"ति च वत्तमानकालनिद्देसो कतो, ननु सङ्गीतिकालतो सो अवण्णवण्णानं भासितकालो अतीतोति ? सच्चमेतं, “अद्धानमग्गपटिपन्नो होती"ति एत्थ होति-सद्दो विय अतीतकालत्थो भासति-सद्दो च दट्टब्बो । अथ वा यस्मिं काले तेहि अवण्णो वण्णो च भासीयति, तं अपेक्खित्वा एवं वुत्तं । एवञ्च कत्वा “तत्राति कालस्स पटिनिद्देसो''ति इदञ्च वचनं समत्थितं होति ।
__ अकारणन्ति अयुत्तिं, अनुपपत्तिन्ति अत्थो । न हि अरसरूपतादयो दोसा भगवति संविज्जन्ति, धम्मसङ्घानञ्च दुरक्खातदुप्पटिपन्नतादयोति । अकारणन्ति वा युत्तकारणरहितं, पटिञआमत्तन्ति अधिप्पायो । इमस्मिञ्च अत्थे कारणन्ति वत्वाति कारणं वाति वत्वाति अत्थो। अरसरूपादीनञ्चेत्थ जातिवुड्डेसु अभिवादनादिसामीचिकम्माकरणं कारणं, तथा उत्तरिमनुस्सधम्मालमरियाणदस्सनाभावस्स सुन्दरिकामगुणादिनवबोधो, संसारस्स आदिकोटिया अपायनपटिआ, अब्याकतवत्थुब्याकरणन्ति एवमादयो, तथा असब्ब तादीनं कमावबोधादयो यथारहं निद्धारेतब्बा। तथा तथाति जातिवुड्डानं अनभिवादनादिआकारेन ।
अवण्णं भासमानोति अवण्णंभासनहेतु । हेतुअत्थो हि अयं मान-सद्दो। अनयव्यसनं पापुणिस्सति एकन्तमहासावज्जत्ता रतनत्तयोपवादस्स । तेनेवाह -
45
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org