________________
४०
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१-१)
परियत्तिधम्मानं विसेसेन सोतावधानपटिबद्धाति ते अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति । तत्थ धम्माति परियत्तिधम्मा । मनसानुपेक्खिताति “इध सीलं कथितं, इध समाधि, इध पञा, एत्तका एत्थ अनुसन्धियो'"तिआदिना नयेन मनसा अनुपेक्खिता। दिदिया सुष्पटिविद्धाति निज्झानक्खन्तिभूताय, आतपरिज्ञासङ्घाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे “इति रूपं, एत्तकं रूप''न्तिआदिना सुटु ववत्थपेत्वा पटिविद्धा ।
"सकलेन वचनेना"ति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं । असप्पुरिसभूमिन्ति अकत तं “इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती"ति एवं वुत्तं अनरियवोहारावत्थं । सा एव अनरियवोहारावत्था असद्धम्मो। ननु च आनन्दत्थेरस्स “ममेदं वचन"न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्च तदासङ्काय अभावतो असप्पुरिसभूमिसमतिक्कमादिवचनं निरत्थकं ति? नयिदं एवं “एवं मे सुत''न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो । केचि पन “देवतानं परिवितक्कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासा''ति वदन्ति । तस्मिं किर खणे एकच्चानं देवतानं एवं चेतसो परिवितक्को उदपादि "तथागतो च परिनिब्बुतो, अयञ्च आयस्मा देसनाकुसलो, इदानि धम्मं देसेति, सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो, किं नु खो सयं सच्छिकत धम्म देसेति, उदाहु भगवतोयेव वचनं यथासुत"न्ति । एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्कमादितो अतिक्कमादि विभावितन्ति । अत्तनो अदहन्तोति “ममेत''न्ति अत्तनि अट्ठपेन्तो। अप्पेतीति निदस्सेति | दिठ्ठधम्मिकसम्परायिकपरमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मोयेव नेत्ति धम्मनेत्ति ।
___ दळहतरनिविट्ठा विचिकिच्छा कसा। नातिसंसप्पनं मतिभेदमत्तं विमति। अस्सद्वियं विनासेति भगवतो देसितत्ता, सम्मुखा चस्स पटिग्गहितत्ता, खलितदुरुत्तादिग्गहणदोसाभावतो च। एत्थ च पठमादयो तिस्सो अत्ययोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सदं गहेत्वा दस्सिता, ततो परा तिस्सो आकारत्थमेव एवं-सदं गहेत्वा विभाविता। पच्छिमा पन तिस्सो यथाक्कम आकारत्थं निदस्सनत्थं अवधारणत्थञ्च एवं सदं गहेत्वा योजिताति दट्टब्बं ।
एक-सद्दो अञसेट्ठासहायसङ्ख्यदीसु दिस्सति । तथाहेस “सस्सतो अत्ता च लोको
40
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org