________________
(१.१-१)
परिब्बाजककथावण्णना
3
"न हि विक्खित्तचित्तो'तिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता । अयं पनेत्थ अधिप्पायो युत्तो सियासद्धम्मस्सवनसप्पुरिसूपनिस्सया न एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता, अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति । एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव, नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरुपासनाभावस्स अत्थसिद्धत्ता । एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स, दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तेन वस्सिना विय मेघवुट्ठानेन वुट्टिप्पवत्तिया।
भगवतो वचनस्स अत्थव्यञ्जनपभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनाकारो निरवसेसपरहितपारिपूरिकारणन्ति वुत्तं "एवं भद्दको आकारो"ति । यस्मा न होतीति सम्बन्धो । पच्छिमचक्कद्वयसम्पत्तिन्ति अत्तसम्मापणिधिपुब्बेकतपुञतासङ्खातं गुणद्वयं । अपरापरं वुत्तिया चेत्थ चक्कभावो, चरन्ति एतेहि सत्ता सम्पत्तिभवेसूति वा। ये सन्धाय वुत्तं "चत्तारिमानि भिक्खवे चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती"तिआदि। पुरिमपच्छिमभावो चेत्थ देसनाक्कमवसेन दट्टब्बो । पच्छिमचक्कद्वयसिद्धियाति पच्छिमचक्कद्वयस्स अत्थिताय । सम्मापणिहितत्तो पुब्बे च कतपुञो सुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतोति आह "आसयसुद्धि सिद्धा होती"ति । तथा हि वुत्तं “सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे"ति, “कतपुओसि त्वं आनन्द, पधानं अनुयुज खिप्पं होहिसि अनासवोति च । तेनेवाह “आसयसुद्धिया अधिगमव्यत्तिसिद्धी"ति । पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनपयोगस्स विसदभावेन। तथा चाह "आगमब्यत्तिसिद्धीति | सब्बस्स वा कायवचीपयोगस्स निदोसभावेन | परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति ।
"नानप्पकारपटिवेधदीपकेना''तिआदिना अत्थब्यञ्जनेसु थेरस्स एवं-सद्द सुत-सद्दानं असम्मोहासम्मोसदीपनतो चतुपटिसम्भिदावसेन अत्थयोजनं दस्सेति। तत्थ "सोतब्बप्पभेदपटिवेधदीपकेना"ति एतेन अयं सुत-सद्दो एवं सद्दसन्निधानतो, वक्खमानापेक्खाय वा सामञ्जेनेव सोतब्बधम्मविसेसं आमसतीति दस्सेति । मनोदिट्टिकरणापरियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारपटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवं-सद्देन योजेत्वा, सवनधारणवचीपरिचया
39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org