________________
३८
दीघनिकाये सीलक्खन्धवग्गटीका
वुत्तं, "सोतद्वारानुसारेन उपलद्ध "न्ति पन वुत्ते अत्थब्यञ्जनादिसब्बं लब्भति । तं तं उपादाय वत्तब्बतोति सोतपथं आगते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्चामसनवसेन “ एव"न्ति, ससन्ततिपरियापन्ने खन्धे उपादाय "मे" ति वत्तब्बत्ताति अत्थो । दिट्ठादिभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो “दुतियं ततियन्तिआदिको विय पठमादीनि दिट्ठमुतविञ्ञाते अपेक्खित्वा पवत्तोति आह “ दिट्ठादीनि उपनिधाय वत्तब्बतो 'ति । असुतं न होतीति हि " सुत "न्ति पकासितो यमत्थोति ।
अत्तना पटिविद्धा सुत्तस्स पकारविसेसा " एव "न्ति थेरेन पच्चामट्ठाति आह “ असम्मोहं दीपेती" ति । "नानप्पकारपटिवेधसमत्थो होती "ति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्च दस्सेति । “सुतस्स असम्मोसं दीपेती "ति सुताकारस्स याथावतो दस्सियमानत्ता वृत्तं । असम्मोहेनाति सम्मोहाभावेन, पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरकालपञ्ञसिद्धि एवं असम्मोसेनाति एत्थापि वत्तब्बं । ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं " पञ्ञपुब्बङ्गमाया' "तिआदि पञ्ञाय पुब्बङ्गमाति कत्वा । पुब्बङ्गमता चेत्थ पधानभावो "मनोपुब्बङ्गमा 'तिआदीसु विय, पुब्बङ्गमताय वा चक्खुविञणादीसु आवज्जनादीनं विय अप्पधानत्ते पञ्ञ पुब्बङ्गमा एतिस्साति अयम्प अत्थो युज्जति, एवं “सतिपुब्बङ्गमाया " ति एत्थापि वृत्तनयानुसारेन यथासम्भवमत्थो वेदितब्बो | अत्थब्यञ्जनसम्पन्नस्साति अत्थब्यञ्जनपरिपुण्णस्स, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतस्साति वा अत्थो दट्ठब्बो ।
Jain Education International
( १.१ - १)
योनिसोमनसिकारं दीपेतीति एवं सद्देन वुच्चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो । “अविक्खेपं दीपेतीति "ब्रह्मजालं कत्थ भासित ''न्तिआदि पुच्छावसेन पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वृत्तं । “विक्खित्तचित्तस्सा" तिआदि तस्सेवत्थस्स समत्थनवसेन वृत्तं । सब्बसम्पत्तियाति अत्थब्यञ्जनदेसकपयोजनादिसम्पत्तिया । अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्ञतानं सिद्धि वुत्ता तदविनाभावतो, एवं अविक्खेपेन फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो, सप्पुरिसूपनिस्सयरहितस्स च तदभावतो ।
38
For Private & Personal Use Only
www.jainelibrary.org