________________
(१.१-१)
परिब्बाजककथावण्णना
3७
चित्तसन्तानविनिमुत्तस्स परमत्थतो. कस्सचि कत्तु अभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अनं विय तंसमङ्गिं कत्वा वुत्तं "चित्तसन्तानेन तंसमङ्गिनो"ति । सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तप्पवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति कत्वा वुत्तं "तंसमङ्गिनो कत्तु विसये"ति । सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह "गहणसनिद्वान"न्ति, एतेन वा अवधारणत्थं एवं-सदं गहेत्वा अयं अत्थयोजना कताति दट्ठब्बं ।
पुब्बे सुतानं नानाविहितानं सुत्तसङ्घातानं अत्थब्यञ्जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञत्तिया उपादानभूतधम्मप्पबन्धब्यापारताय वुत्तं "एवन्ति पुग्गलकिच्चनिद्देसो"ति । सवनकिरिया पन पुग्गलवादिनोपि विज्ञाणनिरपेक्खा नत्थीति विसेसतो विज्ञाणब्यापारोति आह "सुतन्ति विज्ञाणकिच्चनिद्देसो'ति । मेति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता, विज्ञाणकिच्चस्स च तत्थेव समोदहितब्बतो "मेति उभयकिच्चयुत्तपुग्गलनिदेसो"ति वुत्तं । अविज्जमानपञत्तिविज्जमानपञत्तिसभावा यथाक्कम एवं-सद्द सुत-सद्दानं अत्थाति ते तथारूपपञत्तिउपादानब्यापारभावेन दस्सेन्तो आह "एवन्ति पुग्गलकिच्चनिद्देसो। सुतन्ति विज्ञाणकिच्चनिद्देसो"ति । एत्थ च करणकिरियाकत्तुकम्मविसेसप्पकासनवसेन पुग्गलब्यापारविसयपुग्गलब्यापारनिदस्सनवसेन गहणाकारगाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरण ब्यापारकत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं ।
सब्बस्सापि सद्दाधिगमनीयस्स अत्थस्स पत्तिमुखेनेव पटिपज्जितब्बत्ता, सब्बपञत्तीनञ्च विज्जमानादिवसेन छसु पञत्तिभेदेसु अन्तोगधत्ता तेसु “एव"न्तिआदीनं पञ्ञत्तीनं सरूपं निद्धारेन्तो आह "एवन्ति च मेति चा"तिआदि । तत्थ एवन्ति च मेति च वुच्चमानस्स अत्थस्स आकारादिनो, धम्मानञ्च असल्लक्खणभावतो अविज्जमानपञत्तिभावोति आह “सच्चिकट्ठपरमत्थवसेन अविज्जमानपञत्ती"ति । तत्थ सच्चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन । इदं वुत्तं होतियो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो रुप्पनानुभवनादिसभावो वा अत्थो “सच्चिकट्ठो, परमत्थ चा"ति वुच्चति, न तथा एवं मेति पदानमत्थोति, एतमेवत्थं पाकटतरं कातुं "किव्हेत्थ त"न्तिआदि वुत्तं । सुतन्ति पन सद्दायतनं सन्धायाह "विज्जमानपञत्ती"ति । तेनेव हि "यहि तमेत्थ सोतेन उपलद्ध"न्ति
37
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org