________________
३६
दीघनिकाये सीलक्खन्धवग्गटीका
एवाति नियमेतब्बं, तं सम्मा सुतं होतीति आह “अनूनाधिकाविपरीतग्गहणनिदस्सन "न्ति । अथ वा “सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति सुतन्ति असुतं न होतीति अयमेतस्स अत्थोति वृत्तं "अस्सवन भावपटिक्खेपतो "ति, इमिना दिट्ठादिविनिवत्तनं करोति । इदं वृत्तं होति । न इदं मया दिट्ठ, न सयम्भुञाणेन सच्छिकतं, अथ खो सुतं, तञ्च खो सम्मदेवाति । तेनेवाह " अनूनाधिकाविपरीतग्गहणनिदस्सन "न्ति । अवधारणत्थे वा एवं सद्दे अयं अत्थयोजना करीयतीति तदपेक्खस्स सुत - सद्दस्स अयमत्थो वुत्तो “अस्सवनभावपटिक्खेपतो 'ति । तेनेव आह “अनूनाधिकाविपरीतग्गहणनिदस्सन "न्ति । सवनसद्दो चेत्थ कम्मत्थो वेदितब्बो सुय्यतीति ।
एवं सवनहेतुसुणन्तपुग्गलसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहिपि तं दस्सेतुं “तथा एव ' "न्तिआदि वृत्तं । तत्थ तस्सा सा भगवतो सम्मुखा धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्ञाणवीथि, तस्सा । साहि नानप्पकारेन आरम्मणे पवत्तितुं समत्था । तथा च वृत्तं "सोतद्वारानुसारेना "ति । नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्जनत्थग्गहणानानाकारेन, एतेन इमिस्सा योजनाय आकारत्थो एवं सद्दो गहितोति दीपेति । पवत्तिभावप्पकासनन्ति पवत्तिया अत्थिभावप्पकासनं । “सुतन्ति धम्मप्पकासन "न्ति यस्मिं आरम्मणे वृत्तप्पकारा विञ्ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुतसद्दस्स धम्मत्थत्ता । वुत्तस्सेवत्थस्स पाकटीकरणं "अयञ्हेत्था "तिआदि । तत्थ विञ्ञाणवीथियाति करणत्थे करणवचनं । मयाति थुत्थे ।
( १.१ - १)
“एवन्ति निद्दिसितब्बप्पकासन "न्ति निदरसनत्थं एवं सद्दं गत्वा वुत्तं निदस्सेतब्बस्स निद्दिसितब्बत्ताभावाभावतो, तेन एवं सद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति दस्सेति । सुत - सद्दस किरियासद्दत्ता, सवनकिरियाय च साधारणविञ्ञाणप्पबन्धपटिबद्धत्ता तत्थ च पुग्गलवोहारोति वृत्तं “सुतन्ति पुग्गलकिच्चप्पकासन "न्ति । न हि पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भतीति ।
Jain Education International
“यस्स चित्तसन्तानस्सा "तिआदिपि आकारत्थमेव एवं सद्दं गत्वा पुरिमयोजनाय अञ्ञथा अत्थयोजनं दस्सेतुं वृत्तं । तत्थ आकारपञ्ञत्तीति उपादापञ्ञत्ति एव, धम्मानं पवत्तिआकारुपादानवसेन तथा वृत्ता । " सुतन्ति विसयनिद्देसो" ति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन तं ।
पवत्तिट्ठानन्ति
कत्वा
36
For Private & Personal Use Only
www.jainelibrary.org