________________
परिब्बाजककथावण्णना
च, इदमेव सच्चं मोघमञन्ति इत्थेके अभिवदन्ती"तिआदीसु अञ्जत्थे दिस्सति, “चेतसो एकोदिभाव"न्तिआदीसु सेट्ठत्थे, "एको वूपकट्ठो"तिआदीसु असहाये, “एकोव खो भिक्खवे खणो च समयो च ब्रह्मचरियवासाया"तिआदीसु सङ्ख्ययं, इधापि सङ्ख्ययन्ति दस्सेन्तो आह "एकन्ति गणनपरिच्छेदनिद्देसो"ति । कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च । खणोति ओकासो। तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता। खणो एव च समयो। यो “खणो"ति च “समयो'"ति च वुच्चति, सो एको वाति हि अत्थो । महासमयोति महासमूहो । समयोपि खोति सिक्खापदपूरणस्स हेतुपि। समयप्पवादकेति दिट्ठिप्पवादके। तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति । अत्थाभिसमयाति हितपटिलाभा। अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थोति अभिसमयटोति पीळन आदीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि । अभिसमयस्स वा पटिवेधस्स विसयभूतभावो अभिसमयट्ठोति तानेव तथा एकत्तेन वुत्तानि । तत्थ पीळनं दुक्खसच्चस्स तं समझीनो हिंसनं अविप्फारिकताकरणं | सन्तापोदुक्खदुक्खतादिवसेन सन्तापनं परिदहणं ।
तत्थ सहकारीकारणं सन्निज्झ समेति समवेतीति समयो, समवायो। समेति समागच्छति मग्गब्रह्मचरियमेत्थ तदाधारपुग्गलेहीति समयो, खणो। समेति एत्थ, एतेनव संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि, उप्पादादीहि वाति समयो, कालो। धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं, करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयतीति । समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो, यथा “समुदायो"ति । अवयवसहावट्ठानमेव हि समूहोति । अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा "समुदयो"ति। समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळहग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति । समिति सङ्गति समोधानन्ति समयो, पटिलाभो । समस्स यानं, सम्मा वा यानं अपगमोति समयो, पहानं | अभिमुखं जाणेन एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो। अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो । एवं तस्मिं तस्मिं अत्थे समय-सद्दस्स पवत्ति वेदितब्बा। समय-सद्दस्स अत्थुद्धारे अभिसमय-सद्दस्स उदाहरणं वुत्तनयेनेव वेदितब्बं । अस्साति समय-सद्दस्स । कालो अत्थो समवायादीनं
41
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org