________________
(१.१-१)
परिब्बाजककथावण्णना
7
विधाकार - सद्दा च । तथा हि विधयुत्तगत सद्दे लोकिया पकारत्थे वदन्ति । “ एवं नु खो, न नु खो, किं नु खो, कथं नु खो"ति, "एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सु, आमुत्तमालाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति ? नो हिदं भो गोतमा "ति च आदीसु पुच्छायं । “ एवं लहुपरिवत्तं एवं आयुपरियन्तो 'ति च आदीसु परिमाणे । ननु च "एवं नु खो, एवं सु ते, एवं आयुपरियन्तो 'ति एत्थ एवं सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं सद्दो ति ? न विसेससब्भावतो । आकारमत्तवाचको हेत्थ आकारत्थोति अधिप्पेतो, यथा “ एवं ब्याखोतिआदीसु पन न आकारविसेसवाचको एवञ्च कत्वा “एवं जातेन मच्चेना "तिआदीनि उपमादीसु उदाहरणानि उपपन्नानि होन्ति । तथा हि "यथापि ...पे०... बहु 'न्ति ? एत्थ पुप्फरासिट्ठानियो मनुस्सुपपत्तिसप्पुरिसूपनिस्सयसद्धम्मसवनयोनिसोमनसिकारभोगसम्पत्तिआदिदानादिपुञ्जकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणयोगतो मालागुणसदिसियो पहूता पुञ्ञकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति जोदितत्ता पुप्फरासिमालागुणाव उपमा, तेसं उपमाकारो यथा-सन अनियमतो वुत्तोति एवं सद्दो उपमाकारनिगमनत्थत वत्तुं युत्तं । सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह “उपमायं आगतो" ति ।
Jain Education International
तथा एवं इमिना आकारेन “अभिक्कमितब्ब"न्ति आदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसोयेवातिवृत्तं " एवं ते... पे०... उपदेसे "ति । तथा एवमेतं भगवा, एवमेतं सुगताति एत्थ च भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं, यो तत्थ सम्पहंसनाकारोति योजेतब्बं । एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं । सो च गरहणाकारो " वसली" तिआदि खुसनसद्दसन्निधानतो इध एवं सद्देन पकासितोति विञ्ञायति । यथा चेत्थ एवं उपमाकारादयोपि उपमादिवसेन वृत्तानं पुप्फरासिआदिसद्दानं सन्निधानतोति दट्ठब्बं । एवञ्च वदेहीति " यथाहं वदामि, एवं समणं आनन्दं वदेही "ति वदनाकारो इदानि वत्तब्बो एवं सद्देन निदस्सीयतीति निदस्सनत्थो वुत्तो। एवं नोति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावभावे सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन “संवत्तन्ति, नो वा, कथं वा एत्थ होती 'ति पुच्छाय कताय " एवं नो एत्थ होती "ति वुत्तत्ता तदाकारसन्निट्टानं एवं सद्देन विभावितन्ति विञ्ञायति, सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो
३३
33
For Private & Personal Use Only
www.jainelibrary.org