________________
१. ब्रह्मजालसुत्तवण्णना
परिब्बाजककथावण्णना
एवं पठममहासङ्गीतिं दस्सेत्वा यदत्थं सा इध दस्सिता, इदानि तं निगमनवसेन दस्सेतुं “इमिस्सा"तिआदिमाह ।
१. एत्तावता च ब्रह्मजालस्स साधारणतो बाहिरनिदानं दस्सेत्वा इदानि अब्भन्तरनिदानं संवण्णेतुं "तत्थ एव"न्तिआदि वुत्तं । अथ वा छहि आकारेहि संवण्णना कातब्बा सम्बन्धतो पदतो पदविभागतो पदस्थतो अनुयोगतो परिहारतो चाति । तत्थ सम्बन्धो नाम देसनासम्बन्धो । यं लोकिया “उम्मुग्घातो''ति वदन्ति । सो पन पाळिया निदानपाळिवसेन, निदानपाळिया पन सङ्गीतिवसेन वेदितब्बोति पठममहासङ्गीतिं दस्सेन्तेन निदानपाळिया सम्बन्धस्स दस्सितत्ता पदादिवसेन संवण्णनं करोन्तो "एवन्ति निपातपद"न्तिआदिमाह । “मेतिआदीनी"ति एत्थ अन्तरा-सद्द-च-सदानं निपातपदभावो, वत्तब्बो, न वा वत्तब्बो तेसं नयग्गहणेन गहितत्ता, तदवसिट्ठानं आपटि-सद्दानं आदि-सद्देन सङ्गण्हनतो। “पदविभागो"ति पदानं विसेसो, न पन पदविग्गहो । अथ वा पदानि च पदविभागो च पदविभागो, पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहापि पदविभाग सद्देन वुत्ताति वेदितब् । तत्थ पदविग्गहो “भिक्खूनं सङ्घो''तिआदिभेदेसु पदेसु दट्ठब्बो।।
__ अत्थतोति पदत्थतो। तं पन पदत्थं अत्थुद्धारक्कमेन पठमं एवं-सद्दस्स दस्सेन्तो "एवंसदो तावा"तिआदिमाह। अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्टब्बो। तथा हि "एवंगतानि, एवंविधो, एवमाकारो''तिआदीसु इदं-सद्दस्स अत्थे एवं सद्दो । गत-सद्दो हि पकारपरियायो, तथा
32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org