________________
३४
दीघनिकाये सीलक्खन्धवग्गटीका
(१.१-१)
अवधारणत्थो होतीति आह "एवं नो एत्थ होतीति आदीसु अवधारणे'ति । एवं भन्तेति पन धम्मस्स साधुकं सवनमनसिकारे सन्नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो वचनसम्पटिच्छनत्थो वुत्तो, तेन एवं भन्ते, साधु भन्ते, सुट्ठ भन्तेति वुत्तं होति ।
नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्घाता, नन्दियावट्ट तिपुक्खलसीहविक्कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया, नया वा पाळिगतियो, ता च पञत्तिअनुपञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सतादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन ठपनादिवसेन कुसलमूलादिवसेन तिकपट्टानादिवसेन च नानप्पकाराति नानानया, तेहि निपुणं सण्हसुखुमन्ति नानानयनिपुणं । आसयोव अज्झासयो, ते च सस्सतादिभेदेन, तत्थ च अप्परजक्खतादिवसेन अनेका, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं। अत्थव्यञ्जनसम्पन्नन्ति अत्थब्यञ्जनपरिपुण्णं उपनेतब्बाभावतो, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतन्ति वा अत्थो दट्ठब्बो।
विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं “पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति वदन्ति । भगवतो पन पटिपक्खा रागादयो न सन्ति, ये हरितब्बा। पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध “पाटिहारिय"न्ति वत्तुं । सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो "पाटिहारियन्ति वत्तं. एवं सति यत्तमेतं । अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं। ते हि दिट्ठिहरणवसेन, दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति । “पटी"ति वा अयं सद्दो “पच्छा''ति एतस्स अत्थं बोधेति "तस्मिं पटिपविठ्ठम्हि, अञ्जो आगच्छि ब्राह्मणो''तिआदीसु विय, तस्मा समाहिते चित्ते, विगतूपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं । इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन, कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं
34
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org