________________
पठममहासङ्गीतिकथावण्णना
निज्झायित्वा पञ्ञाय दिस्वा रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो । इतीति एवं एताय परियत्तिया । वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स पमोक्खप्पयोजना हुत्वा धम्मं परियापुणन्ति, वादप्पमोक्खा वा निन्दापमोक्खा । यस्स चत्थायाति यस्स च सीलादिपूरणस्स अनुपादाविमोक्खस्स वा अत्थाय धम्मं परियापुणन्ति जयेन परियापुणन्तीति अधिप्पायो । अस्साति अस्स धम्मस्स । नानुभोन्तीति न विन्दन्ति । तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदब्बमक्खपलासादिहेतुभावेन दीघरतं अहिताय दुक्खाय संवत्तन्ति । भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, अञ्ञत्थं धम्मरतनानुपालको । अनपेक्खित्वा भण्डागारिकसेव सतो परियत्ति भण्डागारिकपरियत्ति ।
“तासंयेवा”ति अवधारणं पापुणितब्बानं छळभिञ्ञाचतुप्पटिसम्भिदादीनं विनये पभेदवचनाभावं सन्धाय वृत्तं । वेरञ्जकण्डे (पारा० १२ ) हि तिस्सो विज्जाव विभत्ता । दुतिये पन " तासंयेवा" ति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा । ता हि छसु अभिज्ञासु अन्तोगधाति सुत्ते विभत्ता येवाति ।
२९
दुग्गतिं गण्हाति, " तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञणं सन्धावति संसरति अनञ्ञ"न्तिआदिना (म० नि० १.३९६) । धम्मचिन्तन्ति धम्मसभावविचारणं, “चित्तुप्पादमत्तेनेव दानं होति, सयमेव चित्तं अत्तनो आरम्मणं होति, सब्बं चित्तं असभावधम्मारम्मण' 'न्ति च एवमादि । तेसन्ति तेसं
पिटकानं ।
एतन्ति एतं बुद्धवचनं । अत्थानुलोमतो अनुलोमिको । अनुलोमिकतंयेव विभावेतुं " कस्मा पना "तिआदि वृत्तं । एकनिकायम्पीति एकसमूहम्पि । पोणिका चिक्खल्लिका च खत्तिया, तेसं निवासो पोणिकनिकायो चिक्खल्लिकनिकायो च ।
Jain Education International
7
नवप्पभेदन्ति एत्थ कथं नवप्पभेदं ? सगाथकहि सुत्तं गेय्यं निग्गाथकञ्च सुतं वेय्याकरणं, तदुभयविनिमुत्तञ्च सुत्तं उदानादिविसेससञ्जरहितं नत्थि, यं सुत्तङ्गं सिया, मङ्गलसुत्तादीनञ्च (खु० पा० ५.२; सु० नि० २२५) सुत्तङ्गसङ्गहो न सिया, गाथाभावतो, धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया, सगाथकत्ता, सगाथवग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति ? वुच्चते -
29
For Private & Personal Use Only
www.jainelibrary.org