________________
दीघनिकाये सीलक्खन्धवग्गटीका
"सुत्तन्ति सामञविधि, विसेसविधयो परे। सनिमित्ता निरुळहत्ता सहताजेन नाचतो"।। (सारत्थ० टी० १.पठममहासङ्गीतिकथावण्णना)
सब्बस्सापि हि बुद्धवचनस्स सुत्तन्ति अयं सामञविधि। तेनेवाह आयस्मा महाकच्चानो नेत्तियं - "नवविधसुत्तन्तपरियेट्टी"ति (नेत्ति० सङ्गहवार)। “एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापनं, (पाचि० २५५, १२४२) सकवादे पञ्चसुत्तसतानी''ति (ध० स० अठ्ठ० निदानकथा; कथाव० अट्ट० निदानकथा) एवमादि च एतस्स अत्थस्स साधकं ।
विसेसविधयो परे सनिमित्ता तदेकदेसेसु गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता। तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं । लोकेपि हि ससिलोकं सगाथकं (नेत्ति० अट्ठ० १३) चुण्णियगन्थं 'गेय्य'न्ति वदन्ति । गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं । पुच्छाविस्सज्जनहि 'ब्याकरण'न्ति वुच्चति, ब्याकरणमेव वेय्याकरणं । एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति ? नापज्जति, गेय्यादिसञानं अनोकासभावतो, 'गाथाविरहे सती'ति विसेसितत्ता च । तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु, 'वुत्तञ्हेत'न्तिआदिवचनसम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कम गाथाउदानइतिवृत्तकअब्भुतधम्मसञा पतिहिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसा , सतिपि पञ्हाविस्सज्जनभावे, सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसम्रा पतिहिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसा पतिहिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो । यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञपरिहारेन सामञ्जसाय पवत्तनतोति । ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तमं न सम्भवतीति चोदना तदवत्था वाति ? न तदवत्था, सोधितत्ता। सोधितहि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तन्ति ।
यञ्च वुत्तं - "गाथाभावतो मङ्गलसुत्तादीनं (खु० पा० ५.१, २, ३) सुत्तङ्गसङ्गहो न सिया"ति, तं न, निरुळ्हत्ता। निरुळहो हि मङ्गलसुत्तादीनं सुत्तभावो । न हि तानि
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org