________________
२८
दीघनिकाये सीलक्खन्धवग्गटीका
(विभं० अट्ठ० ६४२) सद्दारम्मणता दस्सिता । “इमस्स अत्थस्स अयं सद्दो वाचको"ति वचनवचनीये ववत्थपेत्वा तंतवचनीय विभावनवसेन पवत्तितो हि सद्दो देसनाति । "अनुलोमादिवसेन वा कथन"न्ति एतेन तस्सा धम्मनिरुत्तिया अभिलापं कथनं तस्स वचनस्स पवत्तनं दस्सेति । “अधिप्पायो"ति एतेन “देसनाति पञत्ती'ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न तब्बिनिमुत्तं पञत्तिं सन्धायाति दस्सेति।
ननु च “धम्मो तन्ती''ति इमस्मिं पक्खे धम्मस्स सदसभावत्ता धम्मदेसनानं विसेसो न सियाति ? न, तेसं तेसं अत्थानं बोधकभावेन जातो, उग्गहणादिवसेन च पुब्बे ववत्थापितो सद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तदत्थप्पकासको सद्दो देसनाति । अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना, मुसावादादयो विय । "वचनस्स पवत्तन"न्ति च यथावुत्तचित्तुप्पादवसेन युज्जति । सो हि वचनं पवत्तेति, तञ्च तेन पवत्तीयति देसीयति । “सो च लोकियलोकुत्तरो''ति एवं वुत्तं अभिसमयं येन पकारेन अभिसमेति, यं अभिसमेति, यो च तस्स सभावो, तेहि पाकटं कातुं "विसयतो असम्मोहतो च अत्थानुरूपं धम्मेसू"तिआदिमाह । तत्थ हि विसयतो अत्यादिअनुरूपं धम्मादीसु अवबोधो अविज्जादिधम्मसङ्खारादिअत्थतदुभयपञापनारम्मणो लोकियो अभिसमयो, असम्मोहतो अत्यादिअनुरूपं धम्मादीसु अवबोधो निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञ्जत्तीसुसम्मोहविद्धंसनो लोकुत्तरो अभिसमयोति । अभिसमयतो अझम्पि पटिवेधत्थं दस्सेतुं “तेसं तेसं वा"तिआदिमाह । 'पटिवेधनं पटिवेधोति इमिना हि वचनत्थेन अभिसमयो, 'पटिविज्झीयतीति पटिवेधोति इमिना तंतंरूपादिधम्मानं अविपरीतसभावो च “पटिवेधोति वुच्चतीति ।
यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं "इदानि यस्मा एतेसु पिटकेसू"तिआदिमाह । यो चेत्थाति एतेसु तंतंपिटकगतेसु धम्मादीसु यो पटिवेधो, एतेसु च पिटकेसु तेसं तेसं धम्मानं यो अविपरीतसभावोति योजेतब् । दुक्खोगाहता च अविज्जासङ्खारादीनं धम्मत्थानं दुष्पटिविज्झताय, तेसं पञापनस्स दुक्करभावतो तंदेसनाय, पटिवेधनसङ्घातस्स पटिवेधस्स उप्पादनविसयिकरणानं असक्कुणेय्यत्ता, अविपरीतसभावसङ्घातस्स पटिवेधस्स दुविज्ञेय्यताय एव वेदितब्बा ।
___ यन्ति यं परियत्तिदुग्गहणं सन्धाय वुत्तं । अत्यन्ति भासितत्थं, पयोजनस्थञ्च । न उपपरिक्खन्तीति न विचारेन्ति । न निल्झानं खमन्तीति निज्झानपझं नक्खमन्ति,
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org